________________
5
5
5
5
5
5
5
। किंतु म्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्त्राम्यंशव्यवहारेण ! न किमपि तहि न कस्यापि सेटिका, सेटिका ।।
सेटिकैवेति निश्चयः । यथा दृष्टांतस्तथा दार्टी तिकः-चेतयितात्र तावन शानदर्शनगुणनिर्भरपरापोहनात्मकस्यभावं द्रव्यं । तस्य तु व्यवहारेणापोद्य पुदगलादिपरद्रव्यं । अथात्र पदलादेः परद्रश्यस्यापोद्यस्यापोहकः किं भवति किं न "भवतीति ? तभयतत्संबंधी मीमांस्यते । यदि घेतयिता पुदगलादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति यथा ॥ मनो ज्ञानं भवदान्मैव भवति इति नत्त्यसंबंध जीवति चतयिता पुदगलादेर्भवन् पुद्गलादिरेव भवेत् । एवं सति -
चेतयितुः स्वद्रव्यच्छेदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाद् द्रव्यस्यास्त्युच्छेदः । ततो न भवति चेतयिता " प्रपद्गलादेः । यदि न भवति नतापिता पुदगलादेस्तहि आप नेतागिता भवति ! चंतयितुरेव चतयिता भवति । ननु ।
"कतरोऽन्यश्वेतयिता चेतयितुर्यस्य गोतयिता भवति ? न खल्वन्यश्चेतयिता तयितुः किंतु स्वस्वाम्यंशावेवान्यौ । भकिमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि । तर्हि न कस्याप्यपोहकः, अपोहकोऽपोहक एवेति निश्चयः ।
यथा च सेब सेटिका संतगुणनिर्भरस्वभाषा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यानिमित्तकेपनात्मनः खतगणनिर्भरस्वभावस्य परिणामेनोत्पधमानमात्मस्वभावेन श्वेतयतीति व्यवढियते तथा कोतयितापि ज्ञानगुण-
निर्भरस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणमयन् पुद्गलादिपर卐द्रव्यनिमिसकेनात्मनो ज्ञानगुणनिर्भरम्वभावम्य परिणामेनोत्पधमानः पुनलादिपरद्रव्यं यतृनिमितकेनात्मनः +
म्यभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन जानातीति व्यवड़ियते । 卐 किंच यथा च सेटिका श्वेतगुणनिर्भरस्वभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिगममाना कुड्यादिपरद्रव्यं चात्म- ' ___ स्वभावेनापरिणमयंती कुड्यादिपरदन्यनिमित्तकेनात्मनः श्वेतगुणनिमेरस्वभावस्य परिणामेनोत्पद्यमाना कुड्यादिपरद्रव्यं 卐सटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्वेतयतीति व्यावाहियते । तथा चेतायितापिऊ
दर्शनगुणनिभरस्वभावः स्वयं पुद्गलादिपरश्यस्वभावेनापरिणाममानः पुद्गलादिपरद्रयं चात्मस्वभावेनापरिणमयन् ... पुद्गलादिपरद्रव्यानिमित्तकेनात्मनो दर्शनगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानः पुत्गलादिपरद्रन्यं चेतयितृनिमिन_केनात्मनो दर्शनगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन पश्यतीति व्यवडियते । 卐 अपि च यथा च सैव संटिका श्वेतगुणनिर्भरस्वभावा स्वयं कुड यादिपरद्रन्यस्वभावेनापरिणममाना कुड यादिपर- " .-द्रव्यं चात्मस्वभावेनापरिणमयन्ती कुड मादिपरदन्यनिमिषनात्मनः श्वेतगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमाना 45
कुडपादिपरद्रव्य सेटिकानिमिसकैनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्वेतयतीनि न्याहियते ।
5