________________
5 5 55 5 h5
$ 听听听听听,听
यथा परद्रव्यं सेटयति खलु सेटिकात्मनः स्वभावेन । तथा परद्रव्यं जानाति ज्ञातापि स्वकेन भावेन ॥५३॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं पश्यति ज्ञातापि स्वकेन भावेन ॥५४॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं विजहाति ज्ञातापि स्वकेन भावेन ॥५५॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं श्रद्धत्ते ज्ञातापि स्वकेन भावेन ॥५६॥ एवं व्यवहारस्य तु विनिश्चयो ज्ञानदर्शनचरित्रो ।
माणितोऽवधि पर्यायेषु एवमेव ज्ञातव्यः ॥५॥ आत्मख्यातिः-सेटिकात्र तावच्छ्वेतगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण चैत्यं कृयादिपरद्रव्यं । अथात्र - कुड्यादेः परद्रव्यमा चैत्यस्य श्वेतयित्रो सेटिका किं भवति किं न भरतीति तदुभयतत्वसंबंधी मीमांस्यते-यदि卐 - सेटिका कुड्यादेभवति तदा यस्य यद्भवति तचदेव भवति यथात्मनो ब्रानं भवदात्मैव भवतीति तत्त्वसंबंधे जीवति ..
सेटिका कुड्यादेमेवंती कुख्यादिरेव भवेत, एवं सति सेटिकायाः स्वद्रव्योच्छेदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषि5 छत्वाद् द्रव्यस्यास्त्युच्छेदः, ततो न भवनि सेटिका कुड्यादेः। यदि न भवति सेटिका कुड्यादेस्तहि कस्य सेटिका भवति ? .. "सेटिकाया एव सेटिका भवति । ननु कतरान्या सेटिका ? यस्याः सेटिकाभवति? न खल्लन्या सेटिका सेटिकायाः। किंतु । - स्वस्वाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्याम्यंशव्यवहारेण ? न किमपि । तर्हि न कस्यापि सेटिका, सेटिका सेटिकैवेति" निश्चयः । यथा दृष्टांतस्तथायं दाष्टी तिकः । चतयितात्र ताब्द् ज्ञानगुणनिर्भरस्वभावं द्रव्यं तस्य तु व्यवहारेण जयं । पर पुद्गलादि द्रव्यं । अथात्र पुद्गलादेः परद्रस्य ज्ञेयस्य ज्ञायकाचतयिता किं भवति किं न भवतीति ? तदुभयतत्त्वसंबंधो पर
मीमांस्यते । यदि चेतयिता पुद्गलादेर्भवति तदा यस्य यद्धयचि तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवति इति ।
तत्वसंबंधे जीवति, चेतयिता पुद्गलादेर्भवन् पुद्गलादेरेव भवेत् एवं सति चेतयितुः स्वद्रव्योच्छेदः । न च द्रव्यांतरसंक्र"मस्य पूर्वमेव प्रतिषिद्धत्वाद् द्रव्यस्यास्त्युच्छेदः । ततो न भवति चेतयिता पुद्गलादेः । यदि न भवति चतयिता पुगला