SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ + + + + + + ++ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं पस्सदि जीवोवि सएण भावेण ॥५४॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं विरमदि णादावि सएण भावण ॥५५॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं सद्दहदि सम्मादिट्ठी सहावेण ॥५६॥ एसो ववहारस्स दु विणिच्छओ गाणदसणचरित्ते। मणिदो अण्णेसु वि पज्जएसु एमेव णादव्वो ॥५७॥ थथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा ज्ञायकस्तु न परस्य ज्ञायको ज्ञायकः स तु ॥४८ यथा सेटिका तु न परस्य सेटिका सेटिका तु सा भवति । तथा दर्शकस्तु न परस्य दर्शको दर्शकस्तु स भवति ॥४९॥ यथा सेटिकास्तु न परस्य सेटिका सेटिका च सा भवति । तथा संयतस्तु न परस्य संयतः संयतः स तु ॥५०॥ यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा दर्शनं तु न परस्य दर्शनं दर्शनं तत्तु ॥५१॥ एवं तु निश्चयनयस्य भाषितं ज्ञानदर्शनपरित्र । शृणु व्यवहारस्य च वक्तव्यं तस्य समान ॥५२॥ + +
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy