________________
E
++++595453
यस्माद्धति पर परेण हन्यते च सा प्रकृतिः । एतेनार्थेन भण्यते परघातं नामेति ॥३१॥ तस्मान्न कोऽपि जीव उपधातका युष्माकमुपदंश । यस्मात्कर्मेव हि कर्म हंतीति भणितं ॥३२॥ एवं सांख्योपदेशे ये तु प्ररूपयंतीदृशं श्रमणाः । तेषां प्रकृतिः करोत्यात्मानश्चाकारकाः सर्वे ॥३३॥ अथवा मन्यसे ममात्मात्मानमात्मनः करोति । एष मिथ्यास्वभावस्तवतन्मन्यमानस्य ॥३४॥ आत्मा नित्योऽसंख्येयप्रदेशो दर्शितस्तु समये । नापि स शक्यते ततो हीनोऽधिकश्च कतु यत् ॥३५॥ जीवस्य जीवस्वरूपं विस्तरतो जानीहि लोकमात्र हि। ततः स किं हीनोऽधिको वा कथं करोति द्रव्यं ॥३६॥ अथ ज्ञायकस्तु भावो ज्ञानस्वभावेन तिष्ठतीति मतं ।
तस्मानाप्यात्मात्मानं स्वयमात्मनः करोति ॥३७॥ 卐 आत्मख्याति:-कर्मेवात्मानमज्ञानिनं करोति ज्ञानावरणारख्यकमोदयमंतरेण तदनुषपत्तेः । कमैव ज्ञानिनं करोति . ज्ञानावरणाख्यकर्मक्षयोपशममंतरेण तदनुपपत्तः । कर्मव स्वापयवि निद्राख्यकर्मोदयमंतरेण तदनुपपनः । कमैव जागरपति । 卐 निद्राख्यकमोदयक्षयोपशममंतरेण तदनुफ्पत्तः । कर्मैव सुखयति सद्व दाख्यकमो दयमंतरेण तदनुपपत्तेः । कमैव दुःख.... यति असद्व दाख्यकमो दयमंतरेण तदनुपपत्तेः । कमैव मिथ्याष्टिं करोति मिथ्यात्वको दयमंतरेण तदनुपपत्तः । कर्म-"
यासंयतं करोति चारित्रमोहाख्यकमो दयमंतरेण तदनुपपत्तः । कमैवो धस्तिर्यग्लोकं भ्रमयति आनुपाख्यकमो卐 .... दयमंतरेण तदनुपपचेः अपरमपि यथावकिचिच्छुभाशुभभदं तत्वावत्सकलमपि कर्मव करोति प्रशस्ताप्रशस्तरागारूप5 को दयमंतरेण तदनुपपत्तेः । यत एवं समस्तमपि स्वतंत्रं कम करोति कर्म ददाति कर्म हरति च ततः सर्व एव जीयाः)
卐卐ज卐++'+'
६२