SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ समयक -८८ 155 55 5 5 5 5 अप्पा णिचो असंखिज्जपदेसो देसिदो दु समयम्मि। णवि सो सक्कदि तत्तो हीणो अहियोव काहुँ जे ॥३५॥ जीवस्स जीवरूवं विच्छरदो जाण लोगमित्तं हि । तत्तो किं सो हीणो अहियोव कदं भणसि दव्वं ॥३६॥ जह जाणगोदु भावो णाणसहावण अत्थि देदि मदं। तहमा णवि अप्पा अप्पयं तु सयमप्पणो कुणदि ॥३७॥ कर्मभिस्तु अज्ञानी क्रियते ज्ञानी तथैव कर्मभिः। कर्मभिः स्वाप्यते जागयते तथैव कर्मभिः ॥२५॥ कर्मभिः सुखी क्रियते दुःखीक्रियते च कर्मभिः। कर्मभिश्च मिथ्यात्वं नीयते नीयतेऽसंयमं चैव ॥२६॥ कर्मभिर्धाम्यते ऊर्ध्ववमधश्चापि तिर्यगलोकं च। कर्मभिश्चैव क्रियते शुभाशुभं यावत्किंचित् ॥२७॥ यस्मात् कर्म करोति कर्म ददाति कर्म हरतीति किंचित् । तस्मात्तु सर्वजीवा अकारका भवत्यापन्नाः ॥२८॥ पुरुषःस्त्र्यभिलाषी स्त्रोकर्म च पुरुषमभिलषति। एषाचार्यपरंपरागतेदृशी श्रुतिः ॥२९॥ तस्मान्न कोऽपि जीवोऽब्रह्मचारी युष्माकमुपदेशे। यस्मात्कमेव हि कर्माभिलषतीति यद्भणितं ॥३०॥ 乐 $ 乐 乐乐 乐乐 乐乐ff 乐比
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy