________________
फफफफफफफफफफ
प्र
P
5
नित्यमेवैकातेनाकर्तार एवेति निश्चिनुमः । किंच — श्रुतिरप्येनमर्थमाह पुर्वेदाख्यं कर्म स्त्रियमभिलपति स्त्रीवेदारूयं 5 5 कर्म पुमांसमभिलषति इति वाक्येन कर्मण एव कर्माभिलाषऋतु स्वसमर्थनेन जीवस्याब्रह्मकर्तृ स्वसमर्थनेन प्रतिषेधात् । तथा यत्परेण इंति, येन च परेशान कर्म कर्मघातक स्वसमर्थनेन जीवस्य घात- 卐 5 कर्तृत्वप्रतिषेधाच्च सर्वथैयाकतु त्वज्ञापनात् । एवमीदृशं सांख्यसमयं स्वप्रज्ञापराधेन सूत्रार्थमबुध्यमानाः केचिच्छ्रमणाभासाः रूपयंति तेषां प्रकृतेरेकांतेन कनु स्वाभ्युपगमेन सर्वेषामेव जीवानामेकांतेनाकट त्वापते:- जीवः कर्तेति कोपो दुः शक्यः 5 परिहर्त । यस्तु कर्म, आत्मनो ज्ञानादिसर्वभावान् पर्यायरूपान् करोति, आत्मा त्वात्मानमेवैकं करोति ततो जीवः 卐 कर्तेति श्रुतिकोपो न भवतीत्यभिप्रायः स मिथ्यैव । जीवो हि द्रव्यरूपेण तावन्नित्योऽसंख्येयप्रदेशो लोकपरिमाणश्च । 15 तत्र न तावन्नित्यस्य कार्यस्त्रमुपपा कृतकत्वनित्यत्वयोरेकत्वविरोधात् । न चावस्थिताऽसंख्येयप्रदेशस्यैकस्य पुद्गलस्कंप्रक्षेपणार्पणद्वारेणापि कार्यत्वं प्रदेशप्रक्षेपणाकर्षणे सति तस्यैकत्वव्याघातात् । न चापि सकललोकवस्तु卐 विस्तारपरिमित नियत निजाभोगसंग्रहस्य प्रदे उसंकोचन विकाशद्वारेण तस्य कार्यत्वं प्रदेश संकोचनिकाशयोरपि शुष्काद्र- 5 धर्मवत्प्रतिनियत निज विस्ताराद्धीनः विकस्य तस्य कर्तुमशक्यत्वात् । यस्तु वस्तुस्वभावस्य सर्वथापोढुमशक्यत्वात् शायको 15 भावो ज्ञानस्वभावेन तिष्ठति, तथा तिष्ठश्च ज्ञायककट स्वयोरत्यंतविरुद्धत्वान्मिथ्यात्वादिभावानां न कर्ता भवति । 15 भवंति च मिथ्यात्वादिभात्राः ततस्तेषां कर्मैव कर्तृ प्ररूप्यत इति वासनान्मेषः तु तु नितरामात्मानं करोतीत्यभ्युपगममुपत्येव तो ज्ञtest भावस्य सामान्यापेक्षया ज्ञानस्वभावात स्थित्वेऽपि कर्मजानां मिथ्यात्वादिभावानां ज्ञान- फ समयेऽनादिज्ञे यज्ञानशून्यत्वात् परमात्मेति जानतो विशेषापेक्षया त्वज्ञाख्यस्य ज्ञानपरिणामस्य करणात्कतु स्वमनुमंतव्यं तावद्यावतदादिज्ञेयज्ञानभेदविज्ञान पूर्णत्वादात्मानमेवात्मेति जानतो विशेशापेक्षयापि ज्ञानरूपेणैव ज्ञानपरिणामेन परि- 5 णममानस्य केवलं ज्ञातृत्वात्साक्षादस्तु त्वं स्यात् ।
卐
卐
अर्थ - जीव है सो कर्मनिकर अज्ञानी कीजिये है। बहुरि तेसे ही कर्मनिकरि ज्ञानी कीजिये है। कर्म-फ्र
I
5 निकरि सुत्राईये है । तैसें ही कर्मनिकरि जगाइये है । कर्मनिकरि सुखी कीजिये है । बहुरि तैसें ही 卐 कर्मेंनिकरि दुःखी कीजिये है । कर्मनिकरि मिथ्यात्व प्राप्त कीजिये है । वहुरि कर्मनिकरि असंयम प्राप्त कीजिये है । कर्मनिकर ऊर्ध्वलोकमें तथा अधोलोकमें तथा तिर्यग्लोक में भ्रमाइये है। जो किछू शुभ अशुभ है, सो कर्मनिहीकरि कीजिये है । जातैं कर्म करे है, कर्म दे है, कर्म हरि ले है,
சு
சு