SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ फफफफफफफफफफ प्र P 5 नित्यमेवैकातेनाकर्तार एवेति निश्चिनुमः । किंच — श्रुतिरप्येनमर्थमाह पुर्वेदाख्यं कर्म स्त्रियमभिलपति स्त्रीवेदारूयं 5 5 कर्म पुमांसमभिलषति इति वाक्येन कर्मण एव कर्माभिलाषऋतु स्वसमर्थनेन जीवस्याब्रह्मकर्तृ स्वसमर्थनेन प्रतिषेधात् । तथा यत्परेण इंति, येन च परेशान कर्म कर्मघातक स्वसमर्थनेन जीवस्य घात- 卐 5 कर्तृत्वप्रतिषेधाच्च सर्वथैयाकतु त्वज्ञापनात् । एवमीदृशं सांख्यसमयं स्वप्रज्ञापराधेन सूत्रार्थमबुध्यमानाः केचिच्छ्रमणाभासाः रूपयंति तेषां प्रकृतेरेकांतेन कनु स्वाभ्युपगमेन सर्वेषामेव जीवानामेकांतेनाकट त्वापते:- जीवः कर्तेति कोपो दुः शक्यः 5 परिहर्त । यस्तु कर्म, आत्मनो ज्ञानादिसर्वभावान् पर्यायरूपान् करोति, आत्मा त्वात्मानमेवैकं करोति ततो जीवः 卐 कर्तेति श्रुतिकोपो न भवतीत्यभिप्रायः स मिथ्यैव । जीवो हि द्रव्यरूपेण तावन्नित्योऽसंख्येयप्रदेशो लोकपरिमाणश्च । 15 तत्र न तावन्नित्यस्य कार्यस्त्रमुपपा कृतकत्वनित्यत्वयोरेकत्वविरोधात् । न चावस्थिताऽसंख्येयप्रदेशस्यैकस्य पुद्गलस्कंप्रक्षेपणार्पणद्वारेणापि कार्यत्वं प्रदेशप्रक्षेपणाकर्षणे सति तस्यैकत्वव्याघातात् । न चापि सकललोकवस्तु卐 विस्तारपरिमित नियत निजाभोगसंग्रहस्य प्रदे उसंकोचन विकाशद्वारेण तस्य कार्यत्वं प्रदेश संकोचनिकाशयोरपि शुष्काद्र- 5 धर्मवत्प्रतिनियत निज विस्ताराद्धीनः विकस्य तस्य कर्तुमशक्यत्वात् । यस्तु वस्तुस्वभावस्य सर्वथापोढुमशक्यत्वात् शायको 15 भावो ज्ञानस्वभावेन तिष्ठति, तथा तिष्ठश्च ज्ञायककट स्वयोरत्यंतविरुद्धत्वान्मिथ्यात्वादिभावानां न कर्ता भवति । 15 भवंति च मिथ्यात्वादिभात्राः ततस्तेषां कर्मैव कर्तृ प्ररूप्यत इति वासनान्मेषः तु तु नितरामात्मानं करोतीत्यभ्युपगममुपत्येव तो ज्ञtest भावस्य सामान्यापेक्षया ज्ञानस्वभावात स्थित्वेऽपि कर्मजानां मिथ्यात्वादिभावानां ज्ञान- फ समयेऽनादिज्ञे यज्ञानशून्यत्वात् परमात्मेति जानतो विशेषापेक्षया त्वज्ञाख्यस्य ज्ञानपरिणामस्य करणात्कतु स्वमनुमंतव्यं तावद्यावतदादिज्ञेयज्ञानभेदविज्ञान पूर्णत्वादात्मानमेवात्मेति जानतो विशेशापेक्षयापि ज्ञानरूपेणैव ज्ञानपरिणामेन परि- 5 णममानस्य केवलं ज्ञातृत्वात्साक्षादस्तु त्वं स्यात् । 卐 卐 अर्थ - जीव है सो कर्मनिकर अज्ञानी कीजिये है। बहुरि तेसे ही कर्मनिकरि ज्ञानी कीजिये है। कर्म-फ्र I 5 निकरि सुत्राईये है । तैसें ही कर्मनिकरि जगाइये है । कर्मनिकरि सुखी कीजिये है । बहुरि तैसें ही 卐 कर्मेंनिकरि दुःखी कीजिये है । कर्मनिकरि मिथ्यात्व प्राप्त कीजिये है । वहुरि कर्मनिकरि असंयम प्राप्त कीजिये है । कर्मनिकर ऊर्ध्वलोकमें तथा अधोलोकमें तथा तिर्यग्लोक में भ्रमाइये है। जो किछू शुभ अशुभ है, सो कर्मनिहीकरि कीजिये है । जातैं कर्म करे है, कर्म दे है, कर्म हरि ले है, சு சு
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy