SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ + + + + + + व्यवहारभाषितेन तु परद्रव्यं मम भणंत्यविदितार्थाः जानंति निश्चयेन तु नचेह परमाणुमात्रमपि किंचित् ॥१७॥ यथा कोऽपि नरो जल्पति अस्माकं प्रामविषयपुरराष्ट्र। न च भवंति तस्य तानि तु भणति च मोहेन स आत्मा ॥१०॥ एवमेव मिथ्याइष्टिानी निस्संशयं भवत्येषः। यः परद्रव्यं ममेति जाननात्मानं करोति ॥१९॥ तस्मान्न मे इति ज्ञात्वा द्वयेषामप्येतेषां क व्यवसायं । परद्रव्ये जानन् जानीयाद् दृष्टिरहितानां ॥२०॥ आत्मख्याति:--अज्ञानिन एव व्यवहारविमूढा परद्रव्यं ममेदमिति पश्यंति । ज्ञानिनस्तु निश्चयप्रतिबुद्धाः परद्रव्य"कणिकामात्रमपि न ममेदमिति पश्यंति । ततो यथात्र लोके कश्चित् व्यवहारविमूढः परकीयग्रामवासी ममायं ग्राम इति पश्यन् मिथ्यादृष्टिः। तथा शान्याप कचिद व्यवहारावभूटी भूत्वा परद्रव्य मभेदमिति पश्येत् तदा सोऽपि निस्संशयं ५ ____परद्रव्यमात्मानं कुर्वाणो मिथ्यादृष्टिरेव स्यात् । अस्तवं जानन् पुरुषः सामेव परद्रव्यं न ममेति ज्ञात्या लोकश्रममाना प्रद्वयेषामपि योऽयं परद्रव्ये कर व्यवसायः, स तेषां सम्यग्दर्शनरहितत्वादेव भवति इति सुनिश्चित जानीयान् । ' + अर्थ-अविदितार्थ कहिये नाहीं जान्या है पदार्थका स्वरूप ज्याने, ते पुरुष व्यवहार कहे "वचन लेकरि कहे हैं, जो परद्रव्य मेरा है । बहुरि जे निश्चयकार पदार्थका स्वरूप जाने हैं, ते कहे म हैं, जो परद्रव्य परमाणुमात्र भी किछू मेरा नाहीं है । व्यवहारका कहना ऐसा है जैसे कोई म __पुरुष कहे मेरा ग्राम है, मेरा देश है, मेरा नगर है, मेरा राजका देश है, तहां निश्चय विचारिये +तो ते ग्राम आदिक ताके नाहीं हैं; वह आत्मा मोहकरि मेरा मेरा कहे हैं। ऐसे ही जो ज्ञानी .. होयकार भी जो परद्रव्य परगव्य जानता संता भी कहे है जो परद्रव्य मेरा है, ऐसें आपकू। परद्रव्यमय करे है, सो निःसंदेह मिथ्यादृष्टि होय है । तातें ज्ञानो है सो परद्रव्य मेरा नाहीं है कफ़++++++++++
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy