________________
녀
#पा
5
5
5
5
5
; 5.5 5 5 5 5 5 5 5 55 5 5
जाव ण पच्चक्खाणे अपडिक्कमणे च दव्वभावाणे । कुव्वदि आदा ताव दुकत्ता सो होदि णादव्वं ॥४९॥
अप्रतिक्रमणं द्विविधमप्रत्याख्यानं तथैव विज्ञेयं । एतेनोपदेशेनाकारको वर्णितश्चेतयिता ॥४७॥ अप्रतिकमणं द्विविधं द्रव्ये भावे तथैवाप्रत्याख्यानं । ऐतेनोपदेशेनाकारको वर्णितश्वेतयिता ॥४८॥ यावन्नप्रत्याख्यानमप्रतिक्रमणं च द्रव्यभावयोः।
करोत्यात्मा तावत्त कती स भवति ज्ञातव्यः ॥१९॥ आत्मख्याति:-आत्मा अनात्मनां रागावीमायकारक एक, अति पासवानोविष्योपदेशान्यथानुपपत्तेः।।। यः खलु, अप्रतिक्रमणाप्रत्याख्यानयोच्यभावभेदेन द्विविधोपदेशः स द्रश्यभावयोनिमित्तनैमित्तिकभावं प्रथयन्नक त्व-" मात्मनो ज्ञापयति । तत एतत् स्थितं परद्रव्यं निमित्त नैमित्तका आत्मनो रागादिभावाः। यद्येवं नेप्येत तदा द्रव्याप्रति-- क्रमणाप्रत्याख्यानयोः कर्तृत्वनिमिचत्योपदेशोऽनर्थक एव स्यात् तदनर्थकत्वे त्वेकस्यैवात्मनो रागादिमावनिमिचत्वापची। नित्यकर्तृत्वानुषंगान्मोक्षामावः प्रसनंच ततः परद्रव्यमेवात्मनो रागादिभावनिमित्तमस्तु तथा सति तु रागादीनाम-1. कारक एवात्मा, तथापि यावन्निमिचभूतं द्रव्य न प्रतिकामति न प्रत्याचष्टे च तावन्नैमितिकभूतं भावं न प्रतिक्रामति । न प्रत्याचष्टे च, यावत्तु भावं न प्रतिक्रामति न प्रत्याचष्टे तावत्कर्तेव स्यात् । यदेव निभिचभूतं द्रव्यं प्रतिक्रामति प्रत्याचष्टे च तदैव नैमिचिकभूवं भावं प्रतिक्रामति प्रत्याचप्रे च । यदा तु भावं प्रतिक्रामति प्रत्याचपटे च तदा साधाइकतैव स्यात् ।
द्रव्यभावयोनिमिचनैमित्तिकमावोदाहरणं चैतत् ।
अर्थ-अप्रतिक्रमण दोय प्रकार जानना, तैसें ही अप्रत्याख्यान दोय प्रकार जानना, इस) 15 उपदेशकरि चेतयिता-आत्मा अकारक कया है। सो अप्रतिक्रमण दोय प्रकार-एक तौ द्रव्य...
विर्षे, एक भावविर्षे, बहुरि तैसें ही अप्रत्याख्यान दोय प्रकार-एक द्रव्यविर्षे, एक भावविय, इसी