________________
+
+
+
+
तह णाणी विय जइया णाणसहावत्तयं पजहिदृण । अण्णायोण परिणदो तइया अण्णाणदं गच्छे॥३१॥ चउक्कं॥ मात्र
भुञानस्यापि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि । शंखस्य श्वेतभावो नापि शक्यते कृष्णकः कतुम् ॥२८॥ तथा ज्ञानिनोऽपि सचित्ताचित्तमिश्रितानि द्रव्याणि । भुज्ञानस्यापि ज्ञानं नापि शक्यते रागतां नेतुम् ॥२९॥ यदा स एव शंखः श्वेतस्वभावं तक प्रहाय ।
गच्छेत्कृष्णभावं तदा शुक्लत्वं प्रजह्यात् ॥३०॥ 1- बन जाता है उसी प्रकार सम्यग्दर्शनज्ञानचारित्ररूपी औषधिसे तपश्चरणरूपी मिस्त्रा द्वारा " ध्यानामि प्रज्वलित करनेपर कर्म कलंक मिटकर आत्मा शुद्ध बन जाता है। के नीचे लिखी एक गाथाको आत्मसमति संस्कृत और हिन्दी टोका उपलब्ध नहीं है इसलिये नहीं छापी गई। तात्पर्यवृत्ति टीका मिलती है वह छपी है।
जह संखो पोग्गलदो जइया सुक्कत्तणं पजहिदण। गच्छेज किण्हभावं तइया सुक्कत्तणं पजहे ॥ - यथा शंखः पौद्गलिकः यदा शुक्लत्वं प्रहाय ।
गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजयात् ॥ 卐 तात्पर्यवृत्ति:---तथैव च यथा निर्जीचशंखः कृष्णपरद्रव्यलेपवशात् अंतरंगोपादानपरिणामाधीनः सन् श्वेतस्वभावत्वं + .. डिहाय कृष्णभा गच्छेन तदा शुक्लत्वं त्यजति । इति निर्जीवशंखनिमित्तं द्वितीयान्वयदृष्टांन्तगाथा गता ।
+
+
+
+
+
+
+
+
+
Sh