SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ मुंजतस्सवि दव्वे सच्चित्ताचित्तमिस्सिये विविहे। संखस्स सेदभावो णवि सकादि किण्हनो कासुं रिटा तह गाणिस्स दु विविहे सच्चित्ताचित्तमिस्सिए दव्वे। भुंजत्तस्सवि गाणं णवि सक्कदि रागदो णेदुं ॥२९॥ जइया स एव संखो सेदसहावं तयं पजहिदृण । गच्छेज किण्हमा तइया सुक्कत्तणं पजहे ॥३०॥ #55卐+++5+59 झाणं हवेइ अग्गी तवयरणं भत्तली समक्खादो। जीवो हवेइ लोहं धमियव्वो परमजोईहिं॥ ध्यानं भवत्यग्निः तपश्चरणे भत्रा समाख्याते । जीवो भवति लोहं धमितव्यः परमयोगिभिः॥ ___ तात्पर्यवृत्तिः-वीतरागनिर्विकल्पसमाधिरूपं ध्यानमनिभवति । द्वादशविधतपश्चरणं भस्त्रा ज्ञातन्या। आसन भन्यजीवो लोहं भवति । स च भव्यजीवः पूर्वोक्तसम्यक्त्वाद्यौषधप्यानाग्निभ्यां संयोगं कृत्वा द्वादशविधतपश्चरणभस्त्रया जन परमयोगिभिः धमितन्यो ध्यातव्यः । इत्यनेन प्रकारेण यथा सुवर्ण भवति तथा मोक्षो भवतीति संदेहो न कर्वन्यो "भट्टचावांकमतानुसारिभिरिति । + अर्थ-जिस प्रकार पुण्यका बल हो तो नागफणी नामक औषधीकी जड, हथिनीका मूत्र, 1-सिन्दूर द्रव्य और सीसा इनको भस्त्रा (धोंकनी) की पवनसे अग्निमें पकानेपर लोहा सोना , ५३
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy