________________
मुंजतस्सवि दव्वे सच्चित्ताचित्तमिस्सिये विविहे। संखस्स सेदभावो णवि सकादि किण्हनो कासुं रिटा तह गाणिस्स दु विविहे सच्चित्ताचित्तमिस्सिए दव्वे। भुंजत्तस्सवि गाणं णवि सक्कदि रागदो णेदुं ॥२९॥ जइया स एव संखो सेदसहावं तयं पजहिदृण । गच्छेज किण्हमा तइया सुक्कत्तणं पजहे ॥३०॥
#55卐+++5+59
झाणं हवेइ अग्गी तवयरणं भत्तली समक्खादो। जीवो हवेइ लोहं धमियव्वो परमजोईहिं॥
ध्यानं भवत्यग्निः तपश्चरणे भत्रा समाख्याते ।
जीवो भवति लोहं धमितव्यः परमयोगिभिः॥ ___ तात्पर्यवृत्तिः-वीतरागनिर्विकल्पसमाधिरूपं ध्यानमनिभवति । द्वादशविधतपश्चरणं भस्त्रा ज्ञातन्या। आसन
भन्यजीवो लोहं भवति । स च भव्यजीवः पूर्वोक्तसम्यक्त्वाद्यौषधप्यानाग्निभ्यां संयोगं कृत्वा द्वादशविधतपश्चरणभस्त्रया जन परमयोगिभिः धमितन्यो ध्यातव्यः । इत्यनेन प्रकारेण यथा सुवर्ण भवति तथा मोक्षो भवतीति संदेहो न कर्वन्यो "भट्टचावांकमतानुसारिभिरिति । + अर्थ-जिस प्रकार पुण्यका बल हो तो नागफणी नामक औषधीकी जड, हथिनीका मूत्र, 1-सिन्दूर द्रव्य और सीसा इनको भस्त्रा (धोंकनी) की पवनसे अग्निमें पकानेपर लोहा सोना
,
५३