________________
+
+
+
+
+
+
卐 परद्रव्यतें बुरा होना माननेका प्रसंग आयेगा । ऐसें परद्रव्यतें अपना बुरा होना माननेकी शंका है ....मेटी है। ऐसा मति जान-जो भोग भोगनेकी प्रेरणा करि स्वच्छन्द किया है। स्वेच्छाचारी " होना तो अज्ञानभाव है, सो आगे कहेंगे । आर्गे इसही अर्थकू दृष्टान्त करि दृढ करे हैं। गाथा
नीचे लिखी तीन गाथाओंकी आत्मख्याति संस्कृत और हिन्दी टोका उपलब्ध नाहों है इसलिये नाहों छापी गई। तात्पर्यवृत्ति टीका मिलती है वह छपी है।
णागफणीए मूलं णाइणितोएण गन्भणागेण । णागं होइ सुवराणं धम्मं तं भच्छवाएण ॥
नागफण्या मूलं नागिनीतोयेन गर्भनागेन ।
नागं भवति सुवर्ण घम्यमानं भस्त्रावायुना ॥ __तात्पर्यवृत्तिः–नागफणी नामौषधी तस्या मूलं नागिनी हस्तिनी तस्यास्तोयं मूत्रं गर्भनागं सिन्दूरद्रम्यं नागं सीसकं । अनेन प्रकारेण पुण्योदये सति सुवर्ण भवति न च पुण्याभावे । कथंभूतः सन् भस्त्रया धन्यमानमिति दृष्टांतगाथागता। अथ दार्श्व समाह
कम्मं हवेइ किटं रागादी कालिया अह विभाओ। सम्मत्तणाणचरणं परमोसहमिदि वियाणाहि ॥
कर्म भवति किट रागादयः कालिका अथ विभावाः ।
सम्यक्त्वज्ञानदर्शनचारित्रं परमौषधमिति विजानीहि ॥ तात्पर्यवृत्तिः-द्रव्यकर्म किट्ठसंगं भवति रागोदिविभावपरिणामाः कालिकासंज्ञा झातम्याः सम्यग्दर्शनज्ञानचारित्रप्रयं भेदाभेदरूपं परमौषधं जानीहि इति ।।
ऊ
+
+
+