________________
समय
३०५
卐
卐
फ्र
卐
சு
卐
卐
फ्र
फ्र फ्र
卐
तेसिं हेदु भणिदा अज्झवसायाणि सव्वदरसीहिं । मिच्छत्तं अण्णाणं अविरदिभावोय जोगीय ॥ १० ॥ दु अभावे णियमा जायदि णाणिस्स आसवणिरोहो । आसवभावेण विणा जायदि कम्मस्स दु णिरोहो ॥ ११ ॥ कम्मस्साभावेण य णोकम्माणं च जायदि णिरोहो । गो कम्मणिरोहेण य संसारणिरोहणं होदि ॥ १२ ॥
तेषां हेतवः भणिताः अध्यवसानानि सर्वदर्शिभिः । मिथ्यात्वमज्ञानमविरतभावश्च योगश्च ॥ १०॥ हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः । aarat faar जायते कर्मणोऽपि निरोधः ॥११॥
TE
फ्र
किं विस्तरः यद्यपि केवलज्ञानापेक्षया रागादिविकल्परहितं स्वसंवेदनरूपं भावश्रुतज्ञानं शुद्धनिश्चयनयेन परोक्षं भण्यते । तथापि इन्द्रियमनोजनितसविकन्यज्ञानापेक्षया प्रत्यक्षं । तेन कारणेन, आत्मा स्वसंवेदनशनापेक्षया प्रत्यक्षो भवति । केवलज्ञानापेक्षया परोक्षोऽपि भवति । सर्वथा परोक्ष एवेति वक्तु नायाति । किन्तु चतुर्थकालेऽपि केवलिनः, 5 किमात्मानं हस्ते गृहीत्वा दर्शयन्ति । तेपि दिव्यध्वनिना माणिवा गच्छन्ति । तथापि श्रवणकाले श्रोतॄणां परोक्ष एवं 5 पश्चात्परमसमाधिकाले प्रत्यक्षो भवति । तथा, इदानीं कालेऽपीति भाषार्थः । एवं परोक्षस्यात्मनः कम पानं क्रियते, इति प्रश्ने परिहाररूपेण माथाद्वयं गतं ।
पृष्ठ ३०४ की टिप्पणीके पहिले श्लोककी तात्पर्यवृत्तिके नीचे 'तथा चोक्तं' इसके आगेवाला श्लोक छूट गया है वह निम्न प्रकार है
गुरूपदेशादभ्यासात्संवितः स्वपरांतरं । जानाति यः स बानाति मोक्ष सौख्यं निरंतरं । अथ-
फफफफफफफफफफफ
卐
卐
卐