SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ समय ३०५ 卐 卐 फ्र 卐 சு 卐 卐 फ्र फ्र फ्र 卐 तेसिं हेदु भणिदा अज्झवसायाणि सव्वदरसीहिं । मिच्छत्तं अण्णाणं अविरदिभावोय जोगीय ॥ १० ॥ दु अभावे णियमा जायदि णाणिस्स आसवणिरोहो । आसवभावेण विणा जायदि कम्मस्स दु णिरोहो ॥ ११ ॥ कम्मस्साभावेण य णोकम्माणं च जायदि णिरोहो । गो कम्मणिरोहेण य संसारणिरोहणं होदि ॥ १२ ॥ तेषां हेतवः भणिताः अध्यवसानानि सर्वदर्शिभिः । मिथ्यात्वमज्ञानमविरतभावश्च योगश्च ॥ १०॥ हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः । aarat faar जायते कर्मणोऽपि निरोधः ॥११॥ TE फ्र किं विस्तरः यद्यपि केवलज्ञानापेक्षया रागादिविकल्परहितं स्वसंवेदनरूपं भावश्रुतज्ञानं शुद्धनिश्चयनयेन परोक्षं भण्यते । तथापि इन्द्रियमनोजनितसविकन्यज्ञानापेक्षया प्रत्यक्षं । तेन कारणेन, आत्मा स्वसंवेदनशनापेक्षया प्रत्यक्षो भवति । केवलज्ञानापेक्षया परोक्षोऽपि भवति । सर्वथा परोक्ष एवेति वक्तु नायाति । किन्तु चतुर्थकालेऽपि केवलिनः, 5 किमात्मानं हस्ते गृहीत्वा दर्शयन्ति । तेपि दिव्यध्वनिना माणिवा गच्छन्ति । तथापि श्रवणकाले श्रोतॄणां परोक्ष एवं 5 पश्चात्परमसमाधिकाले प्रत्यक्षो भवति । तथा, इदानीं कालेऽपीति भाषार्थः । एवं परोक्षस्यात्मनः कम पानं क्रियते, इति प्रश्ने परिहाररूपेण माथाद्वयं गतं । पृष्ठ ३०४ की टिप्पणीके पहिले श्लोककी तात्पर्यवृत्तिके नीचे 'तथा चोक्तं' इसके आगेवाला श्लोक छूट गया है वह निम्न प्रकार है गुरूपदेशादभ्यासात्संवितः स्वपरांतरं । जानाति यः स बानाति मोक्ष सौख्यं निरंतरं । अथ- फफफफफफफफफफफ 卐 卐 卐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy