SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ககககககககழி फ 卐 卐 फ्र फ 卐 卐 फ्र 卐 तेसिं हेदु भणिदा अज्झवसागाणि सव्वदरसीहिं । मिच्छत्तं अण्णाणं अविरदिभावोय जोगोय ॥ १० ॥ दु अभावे णियमा जायदि णाणिस्स आसवणिरोहो । आसवभावेण विणा जायदि कम्मस्स दु णिरोहो ॥ ११ ॥ कम्मस्साभावेण य णोकम्माणं च जायदि गिरोहो । गो कम्मणिरोहेण य संसारणिरोहणं होदि ॥१२॥ तेषां हेतवः भणिताः अध्यवसानानि सर्वदर्शिभिः । मिथ्यात्वमज्ञानमविरतभावश्च योगश्च ॥१०॥ हेत्वभावे नियमाज्जायते ज्ञानिनः आस्रवनिरोधः । arrar fair जायते कर्मणोऽपि निरोधः ॥११॥ 卐 卐 卐 卐 फफफफफफफफफफफ 卐 किं विस्तरः यद्यपि केवलज्ञानापेक्षया रागादिविकल्परहितं स्वसंवेदनरूपं भावश्रुतज्ञानं शुद्धनिश्चयनयेन परोक्ष भण्यते । तथापि इन्द्रियमनोजनितसविकल्पज्ञानापेक्षया प्रत्यक्षं । तेन कारणेन, आत्मा स्वसंवेदनज्ञानापेक्षया प्रत्यक्षो क भवति । केवलज्ञानापेक्षया परोक्षोऽपि भवति । सर्वथा परोक्ष एवेति वक्तु ं नायाति । किन्तु चतुर्थकालेऽपि केवलिनः, किमात्मानं हस्ते गृहीत्वा दर्शयन्ति ? तेषि दिव्यध्वनिना भाणित्वा गच्छन्ति । तथापि श्रवणकाले भोतॄणां परोक्ष एवं 5 पश्चात्परमसमाधिकाले प्रत्यक्षी भवति । तथा, इदानीं कालेऽपीति भावार्थः । एवं परोक्षस्यात्मनः कथ पानं क्रियते, ऊ इति प्रश्ने परिहाररूपेण गाथाद्वयं गतं । 卐 फ्र पृष्ठ ३०४ की टिप्पणीके पहिले श्लोककी तात्पर्यवृत्तिके नीचे 'तथा चोक्तं' इसके आगेवाला श्लोक छूट गया है वह निम्न प्रकार है - गुरूपदेशादभ्यासात्संवित्तः स्वपरांतरं । जानाति यः स जानाति मोक्षसौख्यं निरंतरं । अथ- 5. प्राभूख २०५
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy