________________
न्य
?
फफफफफफफफफफफफफ
फ
卐
卐
卐
F
अक्षय होय है - फेरि कर्मबंध नाहीं होय है, आगे पूछे हैं, जो संवर कोनसे अनुक्रमकरि होय है ? ताका उत्तर कहिये हैं । गाथा
नीचे लिखी दो गाथाओंकी आत्मख्याति संस्कृत और हिन्दी टीका उपलब्ध नहीं है इसलिये नहीं छापी गई। फ तात्पर्यवचि टीका मिलती है वह छपी है।
卐
उवदेसेण परोक्खं रूवं जह परिसदृण णादेदि ।
भगगादि तहेव घिप्पदि जीवो दिलोय गादोय ॥
उपदेशेन परोक्षरूपं यथा दृष्टा जानाति ।
भण्यते तथैव भियते जीवो दृष्टश्च ज्ञातश्च ॥
तात्पर्यवृत्तिः - उवदेसेण परोकखं रूवं जह पस्सिदृण णादेदि यथा लोके परोक्षमपि देवतारूपं परोपदेशालिखितं
दृष्ट्वा कश्चिद्द ेवदत्तो जानाति ! भव्यादि तहेव धिष्पदि जीवो दिठोय णादी य । तथैव वचनेन भष्यते तथैव मनसि
गृहस्ते । कोसी १ जीवः, केन रूपेण ? मया दृष्टो ज्ञातश्चेति मनसा संप्रधारयति । तथा चोक्तं ।
卐
5 卐
कोविदिदिच्छो साहू संपडिकाले भणिज्ज रूवमिणं । पच्चक्खमेव दिठ्ठे परोक्खणाणे पवर्द्धतं ॥
卐
कोविदितार्थः साधुः संप्रतिकाले भणेत् रूपमिदं ।
卐
प्रत्यक्षमेव दृष्टं परोक्षज्ञाने प्रवर्तमानं ॥
卐
तात्पर्यवृत्तिः - अथ मतं भणिज्ञ रूवमिणं पञ्चक्खमेव दिट्ठ परोक्खणाणे पवट्ठतं । योसौ प्रत्यक्षेणात्मानं दर्श- फ्र
卐
यति तस्य पार्श्वे पृच्छामो वयं । नैवं (1) कोविदिदिच्छो साहू संपडिकाले भणिज्ज कोविदितार्थ साधुः, संप्रतिकाले या, पि । किंतु मणं पञ्चवमेवदिठं इदमात्मस्वरूपं प्रत्यक्षमेव मया दृष्ट
यात्
१ कोषि ।
फफफफफफफ
चतुथकाले केवलज्ञानिवत् । अपि तु नैवं कथभूतमिदमात्मस्वरूपं । परोक्खणाणे पट्ट तं केवलज्ञानापेक्षया परोक्षे
श्रुतज्ञाने प्रवर्तमानं इति ।
卐
卐
卐