SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ न्य ? फफफफफफफफफफफफफ फ 卐 卐 卐 F अक्षय होय है - फेरि कर्मबंध नाहीं होय है, आगे पूछे हैं, जो संवर कोनसे अनुक्रमकरि होय है ? ताका उत्तर कहिये हैं । गाथा नीचे लिखी दो गाथाओंकी आत्मख्याति संस्कृत और हिन्दी टीका उपलब्ध नहीं है इसलिये नहीं छापी गई। फ तात्पर्यवचि टीका मिलती है वह छपी है। 卐 उवदेसेण परोक्खं रूवं जह परिसदृण णादेदि । भगगादि तहेव घिप्पदि जीवो दिलोय गादोय ॥ उपदेशेन परोक्षरूपं यथा दृष्टा जानाति । भण्यते तथैव भियते जीवो दृष्टश्च ज्ञातश्च ॥ तात्पर्यवृत्तिः - उवदेसेण परोकखं रूवं जह पस्सिदृण णादेदि यथा लोके परोक्षमपि देवतारूपं परोपदेशालिखितं दृष्ट्वा कश्चिद्द ेवदत्तो जानाति ! भव्यादि तहेव धिष्पदि जीवो दिठोय णादी य । तथैव वचनेन भष्यते तथैव मनसि गृहस्ते । कोसी १ जीवः, केन रूपेण ? मया दृष्टो ज्ञातश्चेति मनसा संप्रधारयति । तथा चोक्तं । 卐 5 卐 कोविदिदिच्छो साहू संपडिकाले भणिज्ज रूवमिणं । पच्चक्खमेव दिठ्ठे परोक्खणाणे पवर्द्धतं ॥ 卐 कोविदितार्थः साधुः संप्रतिकाले भणेत् रूपमिदं । 卐 प्रत्यक्षमेव दृष्टं परोक्षज्ञाने प्रवर्तमानं ॥ 卐 तात्पर्यवृत्तिः - अथ मतं भणिज्ञ रूवमिणं पञ्चक्खमेव दिट्ठ परोक्खणाणे पवट्ठतं । योसौ प्रत्यक्षेणात्मानं दर्श- फ्र 卐 यति तस्य पार्श्वे पृच्छामो वयं । नैवं (1) कोविदिदिच्छो साहू संपडिकाले भणिज्ज कोविदितार्थ साधुः, संप्रतिकाले या, पि । किंतु मणं पञ्चवमेवदिठं इदमात्मस्वरूपं प्रत्यक्षमेव मया दृष्ट यात् १ कोषि । फफफफफफफ चतुथकाले केवलज्ञानिवत् । अपि तु नैवं कथभूतमिदमात्मस्वरूपं । परोक्खणाणे पट्ट तं केवलज्ञानापेक्षया परोक्षे श्रुतज्ञाने प्रवर्तमानं इति । 卐 卐 卐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy