________________
+
+
++
+
अप्पाणं झायंतो दसणणाणमइओ अणण्णमणो। लहदि अचिरेण अप्पाणमेक सो कम्मणिम्मुक्कं ॥९॥
आत्मानमात्मना रुन्ध्वा द्विपुण्यपापयोगयोः । दर्शनज्ञाने स्थितः इच्छाविरतश्चान्यस्मिन् ॥७॥ यः सर्वसङ्गमुक्तो ध्यायत्यात्मानमात्मनात्मा। नापि कर्म नोकर्म चेतयिता चिन्तयत्येकत्वम् ॥८॥ आत्मानं ध्यायन्दर्शनज्ञानमयोऽनन्यमनाः ।
लभतेऽचिरेणात्मानमेव ल कार्यनिमुक्ताम् ॥९॥ निकताम् ।। ॐ आत्मख्यातिः-यो हि नाम रागद्वषमोहमूले शुभाशुभयोगे वर्तमानः, दृढतरभेद विज्ञानावष्ट भेन, आत्मानं, आत्मनेवा- .. त्यंतं रुध्वा, शुद्धदर्शनज्ञानात्मद्रव्ये सुन्छु प्रतिष्टितं कृत्वा समस्तपरद्रव्वेच्छापरिहारेण समग्रसंगविमुक्तो भूत्वा नित्यमेवाप्रतिनिप्रकंपः सन्, मनागपि कमनोक्रमणारसंस्पर्शण, आत्मीयमात्मानमेवात्मना व्यायन् स्वयं सहजयेतवितृत्वादेकत्वमेव .. चेतयते । स खल्वेकत्वचेतनेनात्यंजको चैतन्यचमत्कारमात्मानं ध्यायन सुद्धदर्शनज्ञानमयमात्मद्रव्यमबाप्तः शुद्धात्मोकी पलंभे सति समस्तपरद्रव्यमयत मतिकांतः सन्, अचिरेणैव सकलकर्मविमुक्तमात्मानमवाप्नोति, एष संवरप्रकारः।
अर्थ-जो जीव अपने आत्मा आपहीकरि दोय जे पुण्यपापरूप शभाशभयोग तिनिते " रोकिकरि अर दर्शनज्ञानविष तिष्ठया हुवा अन्य वस्तुविर्षे इच्छाते रहित हुवा संता, जो सर्वपरिग्रहते रहित हुवा आत्माही करि आत्माकू ध्यावे है अर कर्म नोकर्मक नाहीं ध्यावे है अर .
आप चेतनारूप है तिस स्वरूपकू एकपणाकू अनुभवे है--विचारे है, सो जीव दर्शनज्ञानमय भया । 卐 अन्यमय नाही भया संता आत्माकू ध्यावता संता थोरे ही कालमें कर्मकरि रहित अपने आत्माकू.)
पावे है। ॐ टीका--निश्चयकरि जो जीव राग द्वेष मोह है मूल जाका ऐसा जो शुभाशुभ योग तिस 5
乐 乐乐 乐乐 $ $$ $$$ $$ $