SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ + + + + + + + एकस्य काय न तथा परस्य चिति द्वयोर्धाविति पक्षपाती। यस्तत्ववेदी व्युतपक्षपातस्तस्यास्ति नित्यं खलु विभिदेव ॥३४॥ एकस्य भावो न तथा परस्य चिति द्वयो विति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिचिदेव ॥३॥ एकस्य चैको न तथा परस्य चिति वयोर्कीविति पक्षपातौ । यस्तत्ववेदी न्युतपक्षपातस्तस्यास्ति नित्यं खल चिच्चिदेव ॥३६॥ एकस्य सांतो न तथा परस्य चिति दयोाविति पक्षपाती। यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥३७॥ एकस्य नित्यो न तथा परस्य चिति द्वयोविति पक्षपाती। यस्तववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥२८॥ एकस्य वाच्यो न तथा परस्य चिति द्वयोाविति पक्षपातौ । पस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिधिदेव ॥३६॥ एकस्य नाना न तथा परस्य चिति द्वयोर्दाविति पक्षपाती। यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खल चिच्चिदेव ॥४०॥ एकस्य घेत्यो न तथा परस्य चिति द्वयोर्कीविति पक्षपाती। यस्तरत्रवेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिचिदेव ॥४१॥ एकस्य दृश्यो न तथा परस्य चिति द्वयोरिति पक्षपातौ । यस्तच्चवेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिबिदेव ॥४२|| एकस्य वेद्यो न तथा परस्य चिति द्वयो-विति पक्षपाती । यस्तषवेदी च्युसपक्षपातस्तस्यास्ति नित्यं खलु चिचिदेव ॥४३॥ एकस्य भातो न तथा परस्य चिति द्वयो-विति पक्षपातौ । यस्तववेदी व्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥४॥ अर्थ-एक नयके तो दुष्ट कहिये द्वेषी है, बहुरि दुसरे नयके दुष्ट नाहीं है। ऐसे ए चेतन्य + + + + + + :
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy