________________
+
+
+
म जं कुणदि भावमादा कत्ता सो होदि तम्स भावस्स (कम्मस्स)। णाणिस्स दु णाणमओ अण्णाणमओ अणाणिस्स ॥५॥
यःमोहं तु मुक्त्वा ज्ञानस्वभावाधिक मनुते आत्मानं ।
तं जितमोहं साधुपरमार्थविज्ञायका विदंति । तात्पर्यवृत्तिः-जो मोहं तु मुइना पाणसहावाधियं मुणदि आदं यः परमसाधुः कर्ता समस्तचेतनाचेतनशुभाशुभपरद्रव्येषु मोहं मुक्त्वात्मशुभाशुभमनोवचनकायच्यापाररूपयोगत्रयपरिहारपरिणताभेदरलत्रयलक्षणेन भेदज्ञानेन मनुते । जानाति के कर्मतापन्नं आत्मानं, किं विशिष्टं ! निर्विकारस्वसंवेदनज्ञानेनाधिक परिणतं परिपूर्ण । तं जिदमोहं साहू परमवियाणया विति तं साधं कर्मतापन्नं जितमोहं निर्मोहं विदंति जानंति । के ते! परमार्थविज्ञायकास्तीर्थकर." परमदेवादय इति । एवं मोहपदपरिवर्तनेन रागद्वपक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायबुद्ध्युदयशुभाशुभपरिणाम-फ श्रोत्रचक्षुर्घाणजिड्वास्पर्शनसंज्ञानि विंशति सूत्राणि व्याख्येयानि । तेनैव प्रकारेण निर्मलपरमचिज्योतिः परिणतेविलक्षणासंख्येयलोकमात्रयिभावपरिणामा ज्ञातव्याः । अथ
अर्थ-जो साधु मोहका त्यागकर ज्ञानस्वभाववाले आत्माको जानता है उसे तीर्थकर प्रभृति विशिष्ट ज्ञानी मोहरहित-निर्मोही कहते हैं।
जो धम्मं तु मुइत्ता जाणदि उवओगमय्यगं सुद्धं । तं धम्मसंगमुक्कं परमवियाणया विति ॥ ___ यः धर्म तु मुक्त्वा जानाति उपयोगमयकं शुद्ध।
तं धर्मसंगमुक्तं परमार्थविज्ञायका विदंति । तात्पर्यवृत्तिः--जो धम्मं तु महतला जाणदि उवोगमथ्यगं सुद्धं यः परमयोगींद्रः स्वसंवेदनशाने स्थित्वा शुमो। पयोगपरिणामस्पं धर्म पुण्यसंगं स्वक्त्या निजशुद्धारमपरिणतामेदरत्नत्रयलक्षणेनाभेदेशानेन जानत्यनुभवति । कर्मता
+ +
55555555
+
+
क