SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ' ' ' ' ' ' ' यं करोति भावमात्मा कर्ता स भवति तस्य भावस्य (कर्मणः) षभ ज्ञानिनः स ज्ञानमयोऽज्ञानमयोऽज्ञानिनः ॥५०॥ आत्मख्यातिः-एवमयमात्मा स्वयमेव परिणामस्वभावोपि यमेक भावमात्मनः करोति तस्यौव कर्मतामापद्यमानस्य 卐 कत्वमापद्यते । स तु ज्ञानिनः सम्यकस्वपरविवेकेनात्यंतोदितविविक्तात्मख्यातित्यात् ज्ञानमय एवं स्यात् अज्ञानन ॥ .. तु सम्यक्स्वपरविवेकामावेनात्यंतप्रत्यस्तमितविविक्तात्मख्यातित्वादज्ञानमय एव स्यात् । किं ज्ञानमयभावात्किमज्ञान+ मयावतीत्याह । म. अर्थ--जो आत्मा जिसभावकू करे है सोही तिस भावरूप कर्मका कर्ता होय है। तहां ज्ञानीके तौ सो भाव ज्ञानमय है, बहुरि अज्ञानीके सो भाव अज्ञानमय है। 卐 टीका-ऐसें पूर्वोक्त कथनकर यह आत्मा आप स्वयमेव परिणाम स्वभाव है तोऊ जिस भावकू आपके करे है सो ही भाव कर्मक भावन माह होय है, ताका अप कर्तागणाप्राप्त होय है। बहुरि सो भाव ज्ञानीके तौ ज्ञानमय ही है, जाते ज्ञानीके सम्यक् प्रकार आपापरका भेदज्ञान भया है, ताकरि अत्यंत उदयकू प्राप्त भई जो सर्वपरद्रव्य भावनितें भिन्न आत्माकी ख्याति तिस ।। पन्नं आत्मानं । कथंभूतं विशुद्धज्ञानदर्शनोपयोगपरिणतं । पुनरपि कथंभूतं ? शुद्धं शुमाशुमसंकल्यविकल्परहितं । तं धम्मसंगमुक्कं परमवियाणया विति । तं परमतपोधनं निर्विकारस्वकीयशुद्धारमोपलभरूपनिश्चयधर्मविलक्षणभोगाVE कांक्षास्वरूपनिदानबंधादिपुण्यपरिग्रहरूपव्यवहारधर्मरहितं विदंति जानं ति । के ते? परमार्थविज्ञायकाः प्रत्यक्षज्ञानिन " इति । किं च कथंचित्परिणामित्वे सति जीवः शुद्वोपयोगेन परिणमति पश्चान्मोक्षं साधयति परिणामित्वाभावे बद्धो वद्ध एव शुद्धोपयोगरूपं परिणामांतरस्वरूपं न घटते ततश्र मोक्षाभाव इत्यभिप्रायः । एवं शुद्धोपयोगरूपज्ञानमयपरिणाम गुणन्याख्यानमुख्यत्वेन गाथात्रयं गतं । तदनन्तरं यथा ज्ञानमयोऽज्ञानमयभावदयस्य कर्ता भवक्ति तथा कथयति।। का अर्थ-जो धर्म-पुण्यको छोडकर ज्ञान दर्शनोपयोगवाले शुद्ध आत्माको जानता है अनुभवन + करता है उसे परमार्थ के ज्ञाता--गणधरादिक धर्मसंग रहित साधु कहते हैं। ' 乐乐 乐乐 乐乐 乐乐 乐乐 乐 ' '
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy