________________
卐
卐
भावार्थ - मिथ्यात्वादि आलव तौ जड़स्वभाव हैं अर जीव वेतनस्वभाव है, सो जड चेतन
एक होय तौ बडा दोष आवै, भिन्नद्रव्यका लोप होय, तातें आस्रवकै अर आत्माकै एकपणा 5 प्रामुख नाही, यह निश्चयन का सिद्धांत है । आगें सांख्यमतका अनुसारी शिष्यप्रति पुद्गलद्रव्य 5 परिणामस्वभावपणा साधे हैं। सांख्यमती प्रकृति पुरुष अपरिणामी माने हैं. ताकूं समझावे 5
हैं। गाथा
卐
கககககககககககக்க!
卐
卐
卐
卐
फ्र फ
फ्र
卐
卐
फ्र
L
जीवेण सयं च ण सयं परिणमदि कम्मभावेण । जदि पुग्गलदव्वमिगं अप्परिणामी तदा होदि ॥ ४८ ॥ कम्मइयवग्गणादि य अपरिणमतीहि कामभावेण । संसारम्स अभावो पसज्जादे संखसमओ वा ॥४९॥ जीवो परिणामयदे पुग्गलदव्वाणि कम्मभावेण । तं सयमपरिणमंतं कह तु परिणामयदि गाणी ॥५०॥ अह सयमेव हि परिणमदि कम्मभावेण पुग्गलं दव्वं । जीवे परिणामयदे कम्मं क मत्त मिदि मिच्छा ॥५१॥
कफ फफफफफफफफफफ
शियमा कम्मपरिणदं कम्मं चि य होदि पुग्गलं दव्वं ।
तह तं गाणावरणाइ परिणादं मुगासु तच्चेव ॥५२॥ पंचकम् । जीवे न स्वयं बद्धं न स्वयं परिणमते कर्मभावेन ।
यदि पुद्गलद्रव्यमिदमपरिणामि तदा भवति ॥४८॥
卐
卐
卐
卐
சு
फ्र
२१