SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ फ फ्र 卐 பிழமிழழகககககக कार्मणवर्गणासु चापरिणममाणासु कर्मभावेन । संसारस्याभाव: प्रसजति सांख्यसमयो वा ॥ ४९ ॥ जीवः परिणामयति पुद्गलद्रव्याणि कर्मभावेन । तानि स्वयमपरिणममानानि कथं नु परिणामयति चेतयिता ॥५०॥ अथ स्वयमेव हि परिणमते कर्मभावेन पुद्गलद्रव्यं । जीवः परिणामयति कर्म कर्मत्वमिति मिथ्या ॥५१॥ नियमात्कर्मपरिणतं कर्म चैव भवति पुद्गलं द्रव्यं । तथा तद्ज्ञानावरणादिपरिणतं जानीत तच्चैव ॥५२॥ 75ழக்கழகபிழிபூழிக* 卐 पूर्व সা फ्र 卐 फ्र पंचकम् | 卐 卐 आत्मख्यातिः - यदि पुद्गलद्रव्य जीव स्वयम्वर्द्ध सत्कर्मभावेन स्वयमेव न परिणमेतं तदा तदपरिणाम्येव स्यात् । तथा सति संसाराभावः । अथ जीवः पुद्गलद्रव्यं कर्मभावेन परिणमयति ततो न संसाराभावः इति तर्कः १ किं स्वयम- फ 5 परिणममानं परिणममानं वा जीवः पुद्गलद्रव्यं कर्मभावेन परिणामयेत् । न तावत्स्वयमपरिणममानं परेण परिणमयितु पात । नहि स्वतोऽसती शक्तिः कर्तुं मन्येन पायेत । स्वयं परिणतमानं तु न परं परिणमंयितारमपेक्षेत । न हि वस्तुफ शक्तयः परमपेक्षते । ततः पुद्गलद्रव्यं परिणामस्वभावं स्वयमेवास्तु । तथा सति कलशपरिणता मृत्तिका स्वयं कलश इव जडस्वभावज्ञानावरणादिकर्मपरिणतं तदेव स्वयं ज्ञानावरणादिकर्म स्वात् । इति सिद्धं पुद्गलद्रव्यस्य परिणामस्वभावत्वं । फ्र फ्र अर्थ - पुद्गलद्रव्य है सो जीवविषै आप स्वयं न बंध्या है अर कर्मभावकरि आप नाहीं परि- 5 मे है, ऐसें मानिये तो यह पुद्गलद्रव्य अपरिणामी ठहरे है । अथवा कार्मणवर्गणा आप कर्म 卐 Hraat नाहीं परिणमे हैं, ऐसें मानिये तो संसारका अभाव ठहरे। अथवा सांख्यमतका प्रसंग फ फ्र आवे है । बहुरि जीव है सो पुद्गलद्रव्यनिकं कर्मभावनिकरि परिणभावे है, ऐसें मानिये तो ते पुद्गलद्रव्य आप नाहीं परिणमते संते हैं, तिनिकूं जीव वेतन कैसें परिणमावें ? यह तर्क ठहरे। 5 अथवा पुद्गलद्रव्य आप ही कर्मभावकरि परिणमे है, ऐसें मानिये तो जीव है सो कर्मभावकरि 1455 पुद्गलद्रव्यकूं परिणमावे है, ऐसें कहना मिथ्या ठहरे। तातें यह ठहरथा, जो पुद्गलद्रव्य है सो २१ 5 फ्र
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy