SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 卐 फ्र ககககககககககக वि परिणमदि ण गिद्दह्णदि उपज्जदि ण परदव्वपज्जाये । गाणी जाणतो वि हु पुग्गलकम्मं अणेयविहं ॥ ८ ॥ नापि परिणमत न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । ज्ञानी जानन्नपि खलु पुद्गलकर्मानेकविधं ॥८॥ आत्मख्यातिः--यतो यं प्राप्यं विकाय निर्वत्य व व्याप्यलक्षण पुद्गलपरिणामं कर्म पुद्गलद्रव्येण स्वयमं कर्याप फ्र कत्वेन भूत्यादिमध्यांतेषु व्याप्य तं गृहता तथा परिणमता तथोत्पद्यमानेन च क्रियमाणं जानन्नपि हि ज्ञानी स्वयमं - फ्र -फ्र फ्र 卐 को भूत्वा बहिःस्थस्य परद्रव्यस्य परिणामं मृचिकाकलशमिवादिमध्यांतेषु व्याप्य न तं गृह्णाति न तथा परिणमति फ न तथोत्पद्यते च । ततः प्राप्यं विकार्य निर्वत्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य पुद्गलकर्म जानतोषि फ 卐 ज्ञानिनः पुद्गलेन सह न कर्तृ कर्मभावः । स्वपरिणामं जानतो जीवस्य सह पुद्गलेन कट कर्मभावः किं भवति किं न फ भवति इति चेत् । कर्त्ता आत्मा भणितः न च कर्त्ता केन स उपायेन । 卐 धर्मादीन् परिणामान् यः जानाति स भवति ज्ञानी ॥ 卐 तात्पर्य वृद्धिः - :--कचा आदा भणिदों कर्त्तात्मा भणितः ण य कता सो न च कर्त्ता भवति स आत्मा केण उवायेण 5 केनाप्युपायेन नयविभागेन । केन नयविभागेनेति चैव निश्चयेन अकर्त्ता व्यवहारेण कर्चेति । कान् धम्मादी परिणामे 55 पुण्यपापादिकर्मजनितोपाधिपरिणामान् जो जाणदि सो हवदि णाणी ख्यातिपूजालाभादिसमस्तरागादिविकल्पोपाधि15 रहित समाधौ स्थित्वा यो जानाति स ज्ञानी भवति । इति निश्चयrय व्यवहाराभ्यामकर्तृ त्वकथनरूपेण गाथा गता । फ्र 卐 卐 प्राभूत फ्र अथ पुलकर्म जानतो जीवस्य पुद्गलेन स तादाम्यसंबंधो नास्तीति निरूपयति । फ्र अर्थ - आत्माको कर्त्ता और अकर्ता दोनों कहा है जो इस नय विभागको जानता है सो ही 5 ज्ञानी है अर्थात् आत्मा पुण्यपापादिका व्यवहारनयसे कर्ता है, करनेवाला है और निश्चयनयले अकर्ता है नहीं करनेवाला है जो इस प्रकार जानकर ख्याति पूजा लाभादि रहित हो आत्माका फ अनुभव करता है वह ज्ञानी है । LA 卐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy