SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ समय १९५१ is $ $ $ 卐 आत्मख्यातिः—यः खल' पुद्गलद्रव्यादन्यत्वेनाविद्यमानरसगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमरसगुणन्वात् । परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्येद्रियावष्टं भेनारसनात स्वभावतः क्षायोपशमिकभावाभावाद् भायेंद्रियादलवेनारस- - नात, सकलसाधारणकसंवेदनपरिणामस्वभावत्वारकेवलरसवेदनापरिणामापनत्वेनारसनात्, सकलज्ञेयज्ञायकतादात्म्यस्य । निषेधाद्रसपरिच्छेदपरिणतत्वेपि स्वयंरसरूपेणापरिगमनाचारसः । तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानरूपगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमरूपगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामिन्वाभावात् द्रव्येद्रियावष्टंभेनारूपणात्, स्वभावतः क्षायोपशमिकभावाभावाद् भावेंद्रियावलंबेनारूपणात्सकलसाधारणकसंवेदनपरिणामस्वभावत्वात्केवलरूपवेदनापरिणामापन्नत्वे-45 नारूपणात, सकलज्ञ यज्ञायकतादात्म्यम् । निषेधाद्रुपपरिच्छेदपरिणतत्वेपि स्वयं रूपरूपेणापरिणमनाचारूपः । तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानगंधगुणत्वात पुदगलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमगंधगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वा- LE भावाद् द्रव्ये द्रियावष्टंभेनागंधनात्, स्वभावतः क्षायोपशामकभावाभावाद् भावद्रियाव बनानधनान् सकलसाधारणकसंवेदनपरिणामस्वभावत्वात्केवलगंधवेदनापरिणामापन्नत्वेनागंधनात् सकलज्ञ यज्ञायकतादात्म्यस्य निषेधाद् गंधपरिच्छेदपरिण- 4 तत्वेपि स्वयं गंधरूपेणापरिणमनाचागंधः। तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानस्पर्शगुणत्वात् पुद्गलद्रव्यगुणेम्यो भिन्नत्वेन स्वयमस्पर्शगुणत्वात् परमार्थतः पुदगलद्रव्यस्वामित्वाभावाद् द्रव्येद्रियावष्टंभनास्पर्शनात् स्वभावतः क्षायोपशमिकभावाभावात् भावेंद्रियावलंबनास्पर्शनात्मकलसाधारणैकसंवेदनपरिणामस्वभावत्वात् केवलस्पर्शवेदनापरिणामापन्नत्वेनास्पर्शनात् सकलज्ञ यज्ञायकतादात्म्यस्य निषेधात् स्पर्शपरिच्छेदपरिणतत्वपि स्वयं स्पर्शस्वरूपेणापरिणमनाच्चास्पर्शः। 5 तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानशब्दपर्यायत्वात् पुद्गलद्रव्यपर्यायेभ्यो भिन्नत्वन स्वयमशब्दपर्यायत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्यंद्रियावष्टंभन शब्दाश्रयणात स्वभावतःक्षायोपशमिकभावाभावाद् भावंद्रियावलंबन शन्दा- श्रवणात सकलसाधारणकसंवानपरिणामस्वभावत्वात केव शब्दबदनापरिणामापन्नत्वन शब्दाश्रवणात सकलश यन्नायक तादात्म्यस्य निषेधाच्छब्दपरिच्छेदपरिणतत्वपि स्वयं शब्दरूपेणापरिणमनाच्चाशब्दः । द्रव्यांतरारब्धशरीरसंस्थानेनैव ॥ संस्थान इति निर्देष्टुमशक्यत्वात् नियतस्वभावेनानियत्तसंस्थानानंतशरीरवर्तित्वात्संस्थाननामकर्मविपाकस्य पुद्गलेषु निर्दिश्यमानत्वात् प्रतिविष्टसंस्थानपरिणतसमावस्जुतायसवलितसहजसंवेदनशक्तित्वेपि स्वयमखिललोकसंवलनशून्योप- ॥ जायमाननिर्मलानुभूतितयात्यंतमसंस्थानत्वाच्चानिर्दिष्टसंस्थानः। षद्व्यात्मकलोकाद् न याद्वयक्तादन्यत्वात्कषायचक्राद् भावकाद्वयक्तादन्यत्वाच्चित्सामान्यनिमानसमस्तव्यक्तित्वात् क्षणिकव्यक्तिमात्राभावात् व्यक्ताव्यक्तविमित्रप्रतिभासेपि ॥ व्यक्तास्पर्शत्वात् स्वयमेव हि वहिरंतः स्फुटमनुभूयमानत्वेपि व्यक्तीपेक्षणेन प्रद्योतमानत्वाच्चान्यक्तः । रसरूपगंधस्पर्भ-..
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy