SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ब्रह्वापदि तव स्थातुं, शोचितुं चापि नोचितम् ॥४६॥ गत्वाऽथ वमतिनाम, शुद्धिः कार्या स्वमन्त्रिणः । जीनत्यमौ ध्रुवं धन्य !, त्वत्प्रतापन नृत्यप्रव्रज्या Irol रक्षितः ॥४७॥ तयेत्युक्तस्नुबन्ने, की ग्राम समासदत् । ग्रामेशेन निजाबासे, नीत्वा पृष्टी च कारणम् ।।४८ ।। कथित तेन संप्रेष्य, नरान् दौलभ्ये श्रीप्रद्यु- र संशोध्य चाटवीम् । शरं सरक्तं तैर्लब्ध, कुमारस्य पुरोऽमुचत् ॥४९।। मृतं मित्रं विनिश्चिन्य, कुमारः शयितो निशि । यामयुग्मेऽपतन् ग्रामे, ब्रह्मदत्त 10 चौरास्तेन विजिग्यिरे ॥५०॥ ग्रामेशश्चानुगो निन्ये, प्रातस्तं मगधेश्वरे । यत्याश्वमे प्रियां मुक्त्वा, कुमारोऽविशदन्तर ॥५१॥ वीक्ष्य CJ कथा PR हर्म्यगवाक्षस्थस्त्रीयुग्मेनेति भापितः । प्रेमभाज जनं त्यक्त्वा, गन्तुं ते युज्यते कथम् ?॥५२॥ कोऽहं ? के वा युवा ? त्यागः, क्व? चेति ICH ब्रह्मभूदिते । ते प्राहतुः प्रसीदैहि, विश्राम्य प्राणनायक ! ॥५३॥ इत्युक्तऽनः प्रविष्टस्य, कृतस्नानाशनम्य च । ब्रह्मदत्तम्य ते म्वाख्यानिकामित्याख्यतां मुदा ॥५४|| वैताढ्यदक्षिणश्रेण्या, नगरे शिवमन्दिरें । विद्याधरेन्द्रज्वलनशिखविधुच्छिवासुते ॥५५॥ । नाट्योन्मत्तानुजे आवां, नाम्ना राडाविशाखिक । तानोऽस्ति चान्यदा सख्याऽग्निशिखेन ममन्वितः ॥५६॥ गच्छतोऽष्टापद वीक्ष्य, सुगन् यात्रार्थमुद्यतः । आवां चाग्निशिखं चैव, मित्र तात ! महानयत् ॥५७|| मानवर्णान्वितां रानी, चतुर्विंशतिमर्हताम् । अचयित्वा च वन्दित्वा, वावन्दामहि चारणी | ५८॥ देशनान्तं मुनी चैतौ, पप्रच्छाग्निशिखोऽनयोः । कन्ययोः को बरा ? भ्रातृधातीति पाहतुश्च तौ ॥५९॥ ४४ तातश्चावां च तदा स, ग्लाना आवां विशेषतः । गत्वा सहोदरे यत्नं, कुर्वीमहि तदाद्यपि ||६० || स नी भ्रातान्यदा पुष्पचूलपुत्री जहार यत् । जानात्यतः परं सर्वमार्यपुत्रः स्वयं हि तत् ॥६१।। तदा च पुष्पवत्यावां, सम्बोध्यावाचदुच्चकैः । ब्रह्मदत्तो युवां भर्ता, भवतु स्वयमागत्तः ॥६२।। मतेऽपि नौ तयोत्सुक्याच्छुभ्राऽचालि पताकिका | गते त्वय्यनुयान्त्यौ त्वां, भ्रामं भ्राममिलागते ।।६३।। गतिस्त्वमेको नौ पुण्यगकृष्टामि समागतः । उद्वहानां ततो ब्रह्मदत्तस्ते परिणीतवान् ॥६४॥ त्वाऽऽनिशं समं ताभ्यां, पुष्पवयन्तिकऽथ ते । आराज्यलाभं सम्प्रेष्यान्विष्यद् रलवती स्वयम् ॥६५।। अदृष्ट्वा तां रजन्नेवाघृष्टो ह्यूचे न वेदम्यहम् । दृष्ट्वा स्त्री कापि दिव्यांगी, कुमारं स्वगृहेऽनयत् ॥६६॥ रत्नवत्याः पितृव्येन, कारितोपयमोत्सवः । ब्रह्मसूनुस्तया साई, भेजे विषयजं सुखम् ॥६७॥ मृतकार्येऽन्यदाऽऽरब्धे, मन्त्रिसूनोद्धिजन्मसु | धसत्सु विप्रवेपो द्रागेत्य प्रोचे स मंत्रिसूः ॥६८। मदृत्ते भाजने तृप्तिः, माक्षाद्वरधनोभवेत् । तच्छ्रुत्वा ब्रह्मभूरेनमाश्लिषत् साश्रुलोचनः ।।६९॥ नीत्वाऽतः स्नपयित्वा च, भोजयित्वा च मंत्रिभूः । पृष्टोऽवोचत्तदासुप्ते, त्वयि युद्धोऽस्मि तस्करैः ॥५०॥ हतोऽहं पत्रिणेकेन, दस्युना पतितो भुवि ।
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy