________________
भितः ॥३२ आई हु निजामतिर्मन्ये जज्ञे तदाद्यपि ॥३४॥ इति सहारा मोऽपि, पपात पविपात दृष्टी, दृष्टिभ्यां तेन सम्मदात् । अर्द्धच्छिन्नस्तगुस्तावन्मता पाता ॥३७॥ प्रभावः को
॥२७|| अन्नपाने समादाय, समुदेष समुत्थितः । ते चतुर्की विशुद्धे ते, विज्ञाय मुनिरग्रहीत् ॥२८॥ तेन दानफलेनैष रथकृत् सुकृतक्रमी। व्रज्या० बबन्ध देवलोकायुः, पात्रदानेऽल्पक हि तत् ॥२९॥ मृगोऽपि भक्तिनिर्गच्छद्बाष्पप्लावितलोचनः । ताबुभावपि निध्यायन्नध्यायदिति प्रद्य- शुद्धधीः ॥३०॥ धन्यात्मा धन्यमूर्द्धन्यो, मुनिरेप महामनाः । अप्रवेशमयो यस्य, नगरेऽभिग्रहग्रहः ॥३१॥ एवंविधमहापात्रप्रदानफलभाजनम्य यदत्तौ । बनच्छिदपि धन्योऽयं, येनेष प्रतिलभितः ॥३२ दुनिजदुधरतात पशुतां गतः सुरकोऽपि कुरङ्गोऽस्मि, द्विधा दानाक्षमत्वतः ॥३३॥
४४तावुभाबपि यद् दृष्टी, दृष्टिभ्यां तेन सम्मदात् । विशिष्टदृष्टिस्तज्जातिर्मन्ये जज्ञे तदाद्यपि ॥३४॥ इति सध्यानसन्धानसावधानमनः स्पृशः । ४४
मन्ति त्रयोऽपि ते यावदत्र योगभृतो मिथः ॥३५॥ अर्द्धच्छिन्नस्तस्तावन्मता परिताडितः। तेषामुपरि सद्योऽपि, पपात पविपातवत् ॥३६॥ त्रयोऽपि पंचतां प्राप्य, त्रिदिवे पंचमे च ते । विमाने जज्ञिरे पद्मोत्तराः पद्मोत्तराभिधे ।।३७॥ प्रभावः कोऽपि भावस्य, स्पृश्यमानस्य पश्यतः । दातृसाधुसमानद्यां, मृगायापि ददौ गतिम् ॥३८॥ दातृग्राहकमेलापोऽगुण्यपुण्यो महाद्भुतः । यस्यावस्यायतामात्रादपि यत्र सुपर्वता ॥३९॥ कक्षे कक्षीकृतो दुष्पसहो याज्ञापरीषहः । तथा नैव यथा श्रीमन्नमन्दिरे मन्दिरेगतेः ॥४०॥ यथा थीबलभद्रेण, बलभद्रेण साधुना । याञ्चापरीषहः षोडस्तथा सद्यः परेरपि ॥४१॥ । अधालाभपरीषहोदाहरणम्, - कृष्णस्य दण्डणापत्न्या, दण्ढणो नामतः सुतः । बुद्धो देशनया श्रीमन्नेमेः स व्रतमग्रहीत् ॥१॥ ॐ द्वारिकांतः स च भ्राम्यन्, भिक्षां न प्राप कृत्रचित् । ये चान्येऽपि समं तेन, मुनयो यान्ति ते तथा ॥२॥ श्रीनेमिर्मुनिभिः पृष्टः, प्रभो ! किं | इण्द्वणो मुनिः । शिष्यो वः कृष्णसूनुश्च, नगर्याभृद्धिभाज्यपि ॥३|| भ्राभ्यन्न लभते भिक्षामप्येष सकलं दिनम् । हंति लब्धि परेषां च, तत्र किं
नाथ ! कारणम् ? ॥४॥ प्रभुः प्राहाधिमगधं, ग्रामेऽभूद्धान्यपूरके । पुरे परासरो नाम, द्विजो राजनि भोगवान् ॥५॥ क्षेत्राणि मापतेOविद्याग्रामीणैर्वापयन्नयम् । यामयुग्मे समेतेऽपि, भक्तेऽमुंचन्न खेटकान् ॥६॥ भुत्तृड्भ्रान्तैनरैः पंचशत्या तद्विगुणवृषः । क्षेत्रे प्रत्येकमेकैका,
सीतामयमकर्षयत् ॥१॥ सोऽथ मृत्वा भवं भ्रान्त्वा, ढण्ढणो नामतोऽभवत् । तच्चान्तरायकर्मास्य, सम्प्रत्युदयमागतम् ॥८॥ श्रुत्वेत्ययं न ११ भोक्ष्येऽहं, परलश्येत्यभिग्रहम् । गृहीत्वा पालयामास, दुष्यालमपि सात्त्विकः ॥९|| गदाभृदन्यदाऽपृच्छन्नाथ दुष्करकारकः 1 कः साधुषु विशेषण ?, ततः श्रीनेभिरब्रवीत् ॥१०॥ दुष्करं कुर्वते सर्वे, विशेषाद् ढण्ढणो मुनिः । बहोः कालाद्यतोऽलाभपरीषहसहः स हि ॥११॥ प्रभुं नत्वा विशन्
॥१२५॥