SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ शिक्षयत्यर्भका अपि । ऊचे च पुत्रच्छत्रेणालमेवं ते वदंत्यथ ॥७०॥ उणे ह्युपरि कर्तव्यः, कल्प एवं भवन्विति । किञ्च कुण्डिकया मंशाभूमा ज्या० Troll मात्रेण गम्यते ॥७१॥ को बिनाऽप्युपवीतं नो, न वेद ब्राह्मणानिह ? । तेनेत्थं तेषु मुक्तेषु, पुनर्बाला बभाषिरे ॥७१॥ मर्वान् बन्दामहे मुकवा, प्रद्य- कटिपट्टकधारिणम् । स सुष्टः प्राह बन्दध्वं, माऽमा पितृपितामहै: ॥७३॥ वन्दिष्यन्ते हि मामन्ये, न त्यजामि कटीपटम् । अन्यदाऽनशनी यवृत्ती । कश्चित्, मुनिः पञ्चत्वमासदत् ॥७४॥ मुमोचयिषवस्तस्मात्, कटीपट्ट तु सूरयः । मृतस्य बहने साधूनपरान् समकेतयन् ।।७५।। तानुद्यतांश्च ते प्रोचुरिदं बहुफलं खलु । कथं स्वजनबर्गो न, त्वस्मात् प्राप्नोतु निर्जराम् ॥७६॥ वयमेव वहामो यत्, यूयं सर्वेऽपि जल्पथ 1 वृद्धाऽवादीत् ११९॥ " कथं पुत्र !, निर्जराऽत्र बहुभवत् ? ॥७७।। सूरयः प्रोचिरे बाद, किमत्र किल भण्यते ? । सोमदेवोऽवदत्तर्हि, निर्जरार्थी वहाम्यहम् ॥७८॥ मूग्यः प्राहुरत्र म्युउपसर्गा निसर्गतः । लगन्ति चेटरूपाणि, सहसे चेत्ततो वह ॥७९॥ यदा नैवाधिसहसे, ततोऽस्माकं न मुन्दरम् । स्यादित्थं तं स्थिरीकृत्याक्षिप्तः माधुस्तदा स तैः ।।८०॥ पुरता ब्रजतां तेषां, संयत्यः पृष्ठतः स्थिताः । पूर्वसङ्केतितास्त्वर्भास्तत्कटीपट्टमाकृषन् ॥८॥ हिया सोऽथ शबं मुञ्चलून न्यैर्मुडन मा शतम् । अन्येन च पुरो भुत्वाऽग्रपूरोऽस्य न्यबध्यत ।।८२॥ प्रेक्षन्ते मां स्नुषा पृष्ठे, इति सापत्रपोऽपि सः । उत्तस्थाबुपसर्गोऽयमिति बाढं विषोढवान् ॥८३।। तथैव चागते प्राहुः, सूरयस्तात ! किं त्विदम् ? । स प्राह पुत्र ! सोऽयं दाग उपद्रव उपस्थितः ॥८४॥ समंभ्रमं च ते प्रोचुः, समानयत साटकम् । स प्राह साटकेनालं, द्रष्टव्यं दृष्टमेव हि ॥८५॥ चोलपट्टक एवास्तु, इत्थं चोलपट्टकम् । ग्राहितस्तेन पूर्व न, सोढा सोढा त्वचेलता ॥८६॥ अथारतिपरीपहेऽर्हद्दत्तकथानिका, साऽपि दुर्लभबोधित्वप्रस्तावे उक्ता ॥ स्त्रीपरीषहे स्थूलभद्रकथा, सा अग्रे भणिष्यति ॥ अथ - चर्यापरीषहे श्रीसंगमस्थविरदृष्टान्तः, स च द्विचत्वारिंशद्दोषेषु धात्रीपिण्डे उक्तः ॥ नैषेधिकीपरिषहे दृष्टान्तः हस्तिनापुरवास्तव्यः, कुरुदत्तसुताभिधः । इभ्यपुत्रोऽग्रहीद्दीक्षां, संविग्नः स्थविरान्तिके ॥१॥ स चाधीतश्रुतः पंचप्रकारतुलनाक्षमः । एकाकित्वविहारस्य, प्रतिमा प्रत्यपद्यत ।।२।। अन्यदा तस्य साकेतनगरस्याविदूरतः । गच्छतोऽस्तो रविर्जजे, स्थितः प्रतिमयाऽथ सः ॥३॥ चत्वरे तिष्ठतस्तस्य, हृवा ग्रामात्कुतश्चन । गावस्तस्य ममीपेन, तस्करैर्निन्यिरेऽन्यतः ॥४॥ मागें विमार्गयोन्तोऽथ, समेयुाहराकराः । सन्दिग्धेऽथ द्वये साधुदृष्टः पृष्टश्च तैरयम् ॥४॥ भगवान्न बभाषे स, ततः प्रद्वेषभारिभिः । तच्छीर्षे विदधे पालिर्मदा स्वसुगतेरिख ॥६॥ नरकाग्निपरिप्लोषसत्यंकारा ११९
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy