SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः तेन चलस्तथोक्तः तंत्रीध्वनचंचलः । अन्यः कुचः दक्षिणकुचः । वपन्दुना वपत्रमेवेन्तु. वक्त्रंन्नुस्तेन बक्वेन्दुना मुखचन्द्रण । याताम् यातिस्मेति याताम् यियुक्ताम् । सहचरम् सहचरतीति सहचरी ताम् प्राणकान्ताम् । अभिशंक्य आशंक्य । उत्कम्पमानः उत्कम्पत इत्युत्फम्पमानः बिरहो कतिः । कान्तिभरीरथाङ्गः कान्तिरेव झरी कान्तिझरी तस्या प्रवर्त्तमानो रथाङ्गस्तधोक्तः किरणप्रयाटप्रवर्त्तमानचक्रवाकपक्षीय । "प्रवाहो निर्भरो झरी" इत्यभिधानात् ई प्रत्ययान्तोऽप्यस्त्येव । व्यरुचत् व्यराजत् रुब्दीप्तो लुङ् । उत्प्रेक्षालंकारः ॥२१॥ भा० भ० --वीणा की तुम्धीसे किसी एक देवांगना के वामकुच के ढक जानेपर मीणावादन से चलायमान दक्षिणकुस अपनी सहचरी चक्रवाकी को मुखचन्द्र से नियुक्त हुई मानकर कारित बार में प्रवाहित अत एव कम्पायमान धनवाक के समान ज्ञात होता था ॥२१॥ ताभिर्यथावसामित्थमुपास्यमाना सा नीनतुर्यसबना किल तीर्थतायैः ।। शुभ्राम्बराभरणमाल्यविलेपना च शिश्ये सुखेन रमणेन समानतल्पा ॥२२॥ ताभिरित्यादि । इत्यम् अनेन प्रकारेणेत्यं एतत्प्रकारेण । यथावसरम् अवसरमनतिक्रम्य यथावसरम कालानुरुलमित्यर्थः । ताभिः देववनिताभिः । उपास्यमाना उपास्यत इत्युपास्य. माना सेव्यमाना। तीर्थतोयैः तीर्थानां तोयानि तीर्थतोयानि तैः पुण्योदः । नीतातुर्यसवत्ता चतुर्णा पूर्व तुयं “यछौं च लुफ "इनिय प्रत्ययश्चकारलापश्च तुर्य तत्सबनञ्च सधोक्त नीयतेस्मेति नीवं नीतं तुर्य्यसवनं यस्यास्सा तथोक्ता प्रापितचतुर्थनाना } शुभ्राम्भराभरणमालयविलेपना च अम्बरमत्रचामरणश्च माल्यं पुष्पमाल्यश्च विलेपतञ्च स्यम्बरा. भरणमाळ्यविळेप्रनानि शुभ्राणि अम्बरादीनि यस्यास्सा तथोक्ता । अत्र बनादीनां शुनिशेषणमिष्यते । सा पद्मावती देवी। रमणेन सुमित्रनरेन्द्र ण । समानतल्पा समान सल्पं मत्थास्सा तथोक्ता सदशशयना सती। "तल्पं शय्याद्वारें” इत्यमरः। सुखेन सौख्येन । शिश्ये किल जुष्वाम किल। शोड स्वप्ने लिट् ॥२२॥ भा० अ०-उन देवांगनाओं से सेवित, तीर्थजलों से चौथे दिन का स्नान किये हुई तथा सुन्दर कपड़े गहने और पुष्पमाला पहने हुई पमावती पति के साथ साथ शय्या पर सोयी ।। २२॥ नाग वृषाधिपगजारिरमाश्च माले चन्द्रार्कमीनयुगकुंभयुगानि वापीम् ॥ अंभोनिधिं च हरिपीठविमानभोगिस्थानानि रत्ननिकरं च विघृममग्निम्॥२३॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy