________________
मुनिसुव्रतकाव्यम् । स्तथोक्तस्तम् तमालतरुकुलम्। उपसात उपमर्पतीत्युपसर्वत् समाश्रयत् । अन्धकारमिय अन्ध' करोतीत्यन्धकारस्तम् ध्वान्तमिय। “अन्धकारोऽस्त्रियां श्वान्तम्" इत्यमरः । नोलाठम. कुलम् नीलानि च तान्यजानि नेषां कुञ्ज' नधोक्तम् नीलोत्पलपण्डम् । उपयन, उपतीत्युपयन् उपगञ्छन् । भृगराशिरिख भृगाणां प्रमाणां गाशिग्समूलस्तथोक्तः स इव आचभासे रेजे भासूङ दोती लिट् । उत्प्रेक्षालंकार: ॥१६॥
भा० अ० - महारानी पद्मावती के केशगुच्छ में किसी अन्य देवांगना से लगाया गया खमरी का काला बाल तमालोपवनान्तर्गत अन्धकार के समान तथा नोकमल के कुंज में महराते हुए भ्रमर समूह के समान ज्ञात होता था ॥ १६ ॥ कर्पूरमौक्तिकरवगेन्द्रमणिप्रक्कमैग्ताटंकहारवलयैरपरोपनीतैः । डिण्डीरितः क्वचन बुद्बुदितः परत्र शैवालिनाक्यचिदही सुषमाब्धिरम्या:२०
कर्पूरेत्यादि । अस्याः पद्मावत्याः। सुषमाधिः सुषमैयाधिः सुषमाधिः देहकान्तिसमुद्रः। “सुगम चासयोः सुपमा पग्मय तो" इति विश्वः । अपरोपनीतः अपराभिरुपनीतानि त अन्यदेवस्त्रीमिय॑स्त: । करमौक्तिकागेन्द्रमणिप्रलप्तः करिश्च मौक्तिकच खगेन्द्रमणिश्च करमौक्तिकखगेन्द्रमणयस्तैः प्रामानि ः पूरमौक्तिकनगेन्द्रमणिप्रयाप्त: घनसारमुक्ताफलगरुरोगागरलचितः । ताकहारवलयः ताटकश्च हारश्च वलयञ्चति ताटकहारबलयानि तः कर्णभूषणहारकंकणैः । “कर्णपूरस्तु पुरुषाध. स्ताङगो दन्तकादिभिः" इति वैजयन्ती । पवनन क्य कस्मिन् क्वचन प्रदेशे । “असाकल्ये तु चिचन" इत्यमरः 1 इिंडीरितः डिंडोरस्संजातोऽस्येति तथोकः संजातडिंडीरः। "डिंडीरोऽधिकफ फन." इत्यमरः । परत्र परस्मिन्निति पर अयप्रदेशे । बुद्बुदितः बुद्बुद संजातोऽस्येनि बुदबुदितः संजातधुवुनः । यत्रित् प्रदेशे। शैवालितः शेवाल एव शैवाल: शैवाल: मंजातोऽस्येनि तथोक्तः पंजातशेयाल "जलनीलो तु शैशलः" इत्यमरः । अहो आश्चार्य्यम् । अत्रोपमानोपमेयपदानां क्रमेणार्थोऽन्वीयते । उत्प्रेक्षालंकारः ॥२०॥
भा० अ० -फर, मोती नया गाड़ मणि से बने हुए कर्णभूषण, हार और कंकणों से किसी दूसरी देवयाला द्वारा सुसजित की गयी पद्मावती का सुषमा समुद्र ( सौन्दर्यजलनिधि ) कहीं फेन युक्त, कहीं जलयुबुदमय तथा कहीं शैवाल युक्त प्रतीत होता था ॥२०॥ बामे फलव्यवहिते व्यरुचत्कुचोऽन्यस्तत्रीविवादनचलम्झिदशांगनायाः ॥ बक्वेन्दुना महचरीमभिशंक्य यातामुत्कम्पमान इव कान्तिझरीरथाङ्गः २१
वामेत्यादि । निदशांगनायाः फस्पाश्चि वतास्त्रियाः । घामे बामकुन्ने । फलज्यहिते फलेन व्यवहितस्तस्मिन् वीणाफलेनान्तरिते। नेत्रीविवादनचलः तत्रया विवाद नभोक्त