SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 1 तृतीयः सर्गः । ५६ खादी सुधासम्बधिनी । कलेव कलायत् । "कला स्थान्मूलविवृद्धी शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालयोः कला" इति विश्वः । अरुचत् रोन्नतेस्म । यच् दीप्तौ लुङ उत्प्रेक्षालंकारः । भा० २०-- उन्नत रत्नजटित सिंहासन पर बैठी हुई तथा देवांगनाओं से लगाये गये छत्र ले समुद्रासित शरीरवाली पद्मावती शेषनाग के ऊपर क्षीरसमुद्र की चंचल तरंगों की उछाल खाती हुई लक्ष्मी के समान और उदयाचल पर्वत पर शरत्कालीन निर्मलाकोश मैं उगी हुई चांदनी की सी शोभती थी ॥ १७ ॥ सा कुंकुमेन परया कुवयोर्विलिप्ता कर्पूरक्लृप्ततिलका निटिले चकासे ॥ मम्बकुलभग शिरसि दिरेफ्ल्यामेव पल्लवितपुष्पितकल्पवल्ली ॥१८ || I सेत्यादि । परया अन्यया देवस्त्रिया । कुत्रयोः स्तनयोः । कुकुमेन काश्मीरेण । विलिप्ता विस्मेति विला । निटिले ललाटे । कर्पूरेक्सतिलका कर्पूरेणक्म तिलकं यस्यास्सा तथोक्ता घनसाररचिततिलका । शिर्शस मस्त के सम्बद्ध कुन्तलभरा कुन्तलानां मरस्तथोक्तः सम्बध्यतेस्म सम्पदः सम्बद्धः कुन्तलभरो यस्यास्सा तथोक्ता नन्दितशिरोरुहातिशया । "भरो ऽतिशय भारयोः" इति नानार्थरत्नमालायाम् । सा पद्मावती देवी । द्विरेफष्याला द्विरेफेर्याता भ्रमथिता । पल्लवित पुष्पित कल्पल्ली पल्लवः संजातो ऽस्या इति पल्लचिता पुष्पं संजातमस्या इति पुष्पिता सा चासौ कल्पवल्लो च पुष्पितकल्पवल्ली पल्लविता चासौ पुष्पिकाचली च तथोक्ता कुकुमलेपनेन पल्लवितेव कपूर तिलकेन पुष्पितेव कुन्तलभरेण द्विरेफव्यात कल्पवल्लीव चासे बभासे कामौ लिट् । उत्प्रेक्षालंकारः ॥ १८ ॥ भा० अ० - किलो दूसरी देवांगना द्वारा शेनो कुत्रों पर कुंकुम और ललाट पर कर्पूर तिलक लगाये हुई तथा वेणी बाँधे हुई महारानी पद्मावती भ्रमरों से परिवेषित पल्लवित और पुष्पित कल्पवली के तुल्य शोभती थीं ।। १८ ।। तस्याः शिरोरुहभरे विनियोज्यमानं कृष्णां कयाऽपि चमरुमावभासे || तापिच्छकच्छमुपसर्पदिवान्धकारं निलाब्जकुजमुपयन्निव भृंगराशिः ॥ १९ ॥ तस्या इत्यादि । तस्याः पद्मावत्याः । शिरोव्हमरे शिरसि रोहन्ति इति शिरोरुहास्तेषां भरतयोकस्तस्मिन् पुन्तलसमूहे । कयापि देवस्त्रिया । विनियोज्यमानम् निक्षिप्यमाणम् । कृष्णम् श्यामलम् | यमरीहहम् आरोहतीत्यारोहश्चमर्यामाश्वमरोरुदत्तम् । तापिच्छुकच्छम् तापिच्छास्तमाला: “कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि” इत्यमरः । कच्छो वर्न प्रत्युक्त' च राघवपाण्डवीये "कच्छान्तरेषु मरुतः कृतपुष्पवासा" इति। तापिच्छानां कच्छ
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy