SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । भा० अ० -- इसके बाद सुमित्र महाराज की आँखों के इशारे से अनुमत तथा अत्यन्स प्रसन्न देवांगनायें संसार के सभी लोगों के पूजित चरण कमलयाली राजमहिषी पनायती की सेवा करने लगी ।। १५ ॥ साधः कयाऽपि शिवस्य सुरेन्द्रनीलनवा चामबजमग महौषधीव ॥ रेजेप्रकाण्डरुचिरस्य सुरगमस्य धारान्तरस्य च धनस्य तटिल्लतेय ॥१६॥ सेत्यादि। कयाऽपि देववनितयाऽपि । विधतस्य भृतस्य । चारुयलयस्य चार सुन्दर बलयं वृत्तं यस्य तथोक्तन्तस्य। सुरेन्द्रनीलच्छवस्य सुरेन्द्रनीलेन इन्द्रनीलरत्नेन निर्मितं समातपत्र तथोक्तस्तस्य । अधः अधोभागे । सा पद्मावती देवी । प्रकाएडचिरस्य प्रकाण्डैः शाखाभिः रुचिरा मनोरमस्तथोक्तस्तस्य प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरी" इति विश्वः । सुरनुमस्य सुराणां दुमस्तथोक्तस्तस्य कल्पवृक्षस्य । अध्रः अधस्तले। महौषधीव महती चासादोषधी तथाक्ता संघ संजोक्नवत् । धारान्तरस्य धाराणां जलधाराणामन्तर विद्यमानो धारान्तरस्तस्य आसारमध्यगतस्य । घनस्य मेघस्य। अधः अधरदेशे। तटिल्लसेव तटितो लता तटिदेव लता वा सा तथोक्ता सेव विद्य वल्लीव । रेज बमो राज दोप्तौ लिट। राशी महौषधी तटिल्लता च दीपाङ्गत्वात् मिथः समान इति भावः। उत्प्रेक्षालंकारः ॥१६॥ भा० अ०—किसी देवांगना से लगाये गये सुन्दर वृत्ताकार तथा इन्द्रनील मणि-जटित छन के नीचे पहावतो शाखोपशाखा से सुमनोहर कल्पवृक्ष के नीचे संजीवनौषधी के समान शोभती थी ॥ १६ ॥ दिव्याङ्गनावधुतचामरलालिताङ्गा तिष्ठन्त्यसावरुचदुन्नतरत्नपीठे ॥ लक्ष्मी सुधाब्धिचटुलोमिहतेव शेपे चान्द्रीकलेव शरदभ्रचितोदयाद्रौ।।१७।। दिव्याङ्गनेत्यादि । उन्नतरत्नपीठे रत्ननिर्मित पीठं रत्नगीट उन्नतश्च तवृत्तपीठञ्च तथोक्तन्तस्मिन् उत्तुङ्गमाणिक्यासने । तिष्ठन्ती तिष्ठताति तिष्ठन्ती। दिव्याङ्गनाबधुतचामरलालि. साना दिवि भवा दिव्यास्ताच ता अङ्गमाचं ति दिव्याङ्गनास्ताभिरचक्षुतानि तानि चामराणि च दिव्याङ्गनायधुतत्रामराणि तैलालिराम यस्यास्सा तथोक्का देवस्त्रीमुक्षिप्तप्रकीर्णक. शोभिताङ्गा । “अङ्ग गात्रान्तिकापायप्रतीकेष्वप्रधानफे” इति विश्वः । असौ पद्मावती। शेष महाशेष “शेषोनन्तो बासुकिस्तु सर्पराजः" इत्यमरः । सुधाब्धिचटुलोमिता सुधारूपो. ब्धिः सुधाब्धिश्चटुलाश्वता उर्मयस्तथोक्ताः सुधाब्धश्चटुलोम्मेयस्तामिहता तथोक्का क्षीरोदधिचञ्चलतरङ्गप्रोता । लक्ष्मीरिव श्रीरिध । उन्यादौ उदयस्यादिग्दयाद्रिस्तस्मिन् पूर्वाचले । शरदनचिता शरवोऽन शरदभ्र तेन चीयतेस्मेतिचिता शरत्कलानाश्रिता। चान्त्री चन्द्रस्येयं
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy