________________
मुनिसुव्रतकाव्यम् ।
भा० अ० -- इसके बाद सुमित्र महाराज की आँखों के इशारे से अनुमत तथा अत्यन्स प्रसन्न देवांगनायें संसार के सभी लोगों के पूजित चरण कमलयाली राजमहिषी पनायती की सेवा करने लगी ।। १५ ॥ साधः कयाऽपि शिवस्य सुरेन्द्रनीलनवा चामबजमग महौषधीव ॥ रेजेप्रकाण्डरुचिरस्य सुरगमस्य धारान्तरस्य च धनस्य तटिल्लतेय ॥१६॥
सेत्यादि। कयाऽपि देववनितयाऽपि । विधतस्य भृतस्य । चारुयलयस्य चार सुन्दर बलयं वृत्तं यस्य तथोक्तन्तस्य। सुरेन्द्रनीलच्छवस्य सुरेन्द्रनीलेन इन्द्रनीलरत्नेन निर्मितं
समातपत्र तथोक्तस्तस्य । अधः अधोभागे । सा पद्मावती देवी । प्रकाएडचिरस्य प्रकाण्डैः शाखाभिः रुचिरा मनोरमस्तथोक्तस्तस्य प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरी" इति विश्वः । सुरनुमस्य सुराणां दुमस्तथोक्तस्तस्य कल्पवृक्षस्य । अध्रः अधस्तले। महौषधीव महती चासादोषधी तथाक्ता संघ संजोक्नवत् । धारान्तरस्य धाराणां जलधाराणामन्तर विद्यमानो धारान्तरस्तस्य आसारमध्यगतस्य । घनस्य मेघस्य। अधः अधरदेशे। तटिल्लसेव तटितो लता तटिदेव लता वा सा तथोक्ता सेव विद्य वल्लीव । रेज बमो राज दोप्तौ लिट। राशी महौषधी तटिल्लता च दीपाङ्गत्वात् मिथः समान इति भावः। उत्प्रेक्षालंकारः ॥१६॥
भा० अ०—किसी देवांगना से लगाये गये सुन्दर वृत्ताकार तथा इन्द्रनील मणि-जटित छन के नीचे पहावतो शाखोपशाखा से सुमनोहर कल्पवृक्ष के नीचे संजीवनौषधी के समान शोभती थी ॥ १६ ॥ दिव्याङ्गनावधुतचामरलालिताङ्गा तिष्ठन्त्यसावरुचदुन्नतरत्नपीठे ॥ लक्ष्मी सुधाब्धिचटुलोमिहतेव शेपे चान्द्रीकलेव शरदभ्रचितोदयाद्रौ।।१७।।
दिव्याङ्गनेत्यादि । उन्नतरत्नपीठे रत्ननिर्मित पीठं रत्नगीट उन्नतश्च तवृत्तपीठञ्च तथोक्तन्तस्मिन् उत्तुङ्गमाणिक्यासने । तिष्ठन्ती तिष्ठताति तिष्ठन्ती। दिव्याङ्गनाबधुतचामरलालि. साना दिवि भवा दिव्यास्ताच ता अङ्गमाचं ति दिव्याङ्गनास्ताभिरचक्षुतानि तानि चामराणि च दिव्याङ्गनायधुतत्रामराणि तैलालिराम यस्यास्सा तथोक्का देवस्त्रीमुक्षिप्तप्रकीर्णक. शोभिताङ्गा । “अङ्ग गात्रान्तिकापायप्रतीकेष्वप्रधानफे” इति विश्वः । असौ पद्मावती। शेष महाशेष “शेषोनन्तो बासुकिस्तु सर्पराजः" इत्यमरः । सुधाब्धिचटुलोमिता सुधारूपो. ब्धिः सुधाब्धिश्चटुलाश्वता उर्मयस्तथोक्ताः सुधाब्धश्चटुलोम्मेयस्तामिहता तथोक्का क्षीरोदधिचञ्चलतरङ्गप्रोता । लक्ष्मीरिव श्रीरिध । उन्यादौ उदयस्यादिग्दयाद्रिस्तस्मिन् पूर्वाचले । शरदनचिता शरवोऽन शरदभ्र तेन चीयतेस्मेतिचिता शरत्कलानाश्रिता। चान्त्री चन्द्रस्येयं