SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। भा० अ० -- इसीलिये इन्द्रमहाराज की आज्ञा से इम सत्र आज उस भावी तीर्थन महाराज की पूज्य माता की सेवा---जो बड़े बड़े पुण्यात्माओं को भी दुर्लभ है करने को आई हैं।। १३ ।। इत्थं तदीयमुखचन्द्रमसस्समुघद्वाक्चन्द्रिकाम् श्रुतिपुटेन निपीय सद्यः॥ चेतस्यत्राप चपलेक्षणया समेतो भूपश्चकोर इव भूरितरप्रमोदम् ॥१४॥ इत्यमित्यादि । चपलेक्षणया चाले चञ्चले ईक्षणे यस्यास्ता तया चञ्चललोचनया पनावत्या चकोर्या च । समेतः समेतिस्म ममेत: सहितः । भुपः सुमित्रनरेश्वरः । इस्थम् अनेन प्रकारेमोरथम् उक्तरीत्या । तदीयमुखचन्द्रमसः तस्या: श्रीदेव्या इदं तदीयं "दोश्छ" इति छ प्रत्ययः ! तव तत्सदीयमुस्वञ्च तदेवचन्द्रमास्तस्मात् । “चन्द्रमाश्चन्द्र इन्दुः" इत्यमरः । समुधवाक्चन्द्रिकामु समुदतोति समुधती बागेर चन्द्रिका बाचन्द्रिका समुद्यतो चासो वाचन्द्रिका च तथोक्ता माम् समुत्पद्यमानज्योत्स्नाम् रूपकः । चकोर इन चकोर पक्षी इव उपमा।श्रतिपुटन ऋतिवपुर तथोक्तन्तेन श्रोत्रपात्रं ण | निपीय पीत्वा । सद्यः तस्मिन् काले सयः । चेतसि चिते । भूरितरप्रमोदम् प्रपो भूरिभू रितरः भूरितरवासी प्रमोदश्च तथोक्तस्ताम् बहुतरतोषम् । अवाप ययौ आपलव्याप्तौ लिट ॥१४॥ ___ भा० अ० --चंचल नेत्रवाली चकोरी रूप पद्मावती से युक्त चकोर के समान सुमित्र महाराजाने उन देवांगनाओं के मुखरूप चन्द्रमा से निकली हुई वचन रूपी चन्द्रिका को पान कर तत्क्षण अपने चित्त में बड़ी प्रसन्नता प्राप्त की॥१४॥ भूमीपतेरनुमताभिग्थामराणां भूवल्लरीविलमनेन बिलासिकाभिः ।। भूपालमौलिदयिता भृतसम्मदाभि लोकसेव्यचरणाम्बुरुहा सिषेवे ॥१५॥ भृषीपतेरित्यादि । अथ अनन्तरे । भूमीपतः भूम्याः पृथिव्याः पतिः स्त्रामीतस्य सुमित्र. भूभुजः। 5 बल्लरीधिलसनेन भ्रधावेव वसलटयौं मञ्जयौँ भ्र धल्लयौँ तयोविलसनं तेन भ्र विक्षेपेण । अनुमताभिः अनुमन्यन्तेस्मेत्यनुमतास्ताभिः सम्मतामिन 'भंगेन तस्सेयार्थप्रेरिताभिरित्यर्थः । भृतसम्माभिः भृतस्सम्मदो याभिस्ताभिः धृतहर्षाभिः । भमराणाम् देवानाम् । बिलासिकाभिः विलासिन्य एव वित्रासिकाम्ताभिः सोमन्तिनोभिः भूलोकसेन्यचरणाम्बुलछ। भुवि विधामाला लाका भूलोकास्त: सेव्य चरणाम्बुरुहे यस्यास्सा तथोक्का भूज. नाराध्यपादकमला। भूगलमौलिपिना भुवं पालयन्ति रक्षन्तोति भूपाला: मौलिरिव मौलिः श्रेष्ठः भूपालानां मौलिस्तथोक्तस्तस्य सुमित्रनरेश्वरस्य दयिता पद्मावती वेषी तथोका । सिषेधे सेव्यतेस्म प्रवृ संबने लिट् ॥ १५ ॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy