________________
मुनिसुव्रतकाच्यम्
मासानीत्य षडयं गुडनिर्विशेषीभूततविंशतिनदीपतिसम्मितायुः । सूनुभविष्यति च तेऽतुलपुण्यराशेस्तीर्थस्य विंशतितमो भविता च कर्ता । १२
मासानित्यादि । गुडनिर्विशेषीभूतेतविंशतिनदीपतिसम्मितायुः प्रागनिर्चिशेषमिदानी निर्विशेषम्भवतिस्मात निर्विशेषीभूतम् सदशमित्यर्थः गुहस्यक्षुपाकस्य निर्विशेषीभूतं तथोक्तम् एतिस्म इतं गतं नदीनाम्पतयो नदीपतयः नदीपतय इव नदीपतयो विंशति नदीपतयस्तथोक्तास्तैस्सम्मित प्रमितं विशति नदीपतिसम्मितं गुद्धनिर्विशेषीभूत तदितञ्च तथोक्तम् तद्य विंशतिनदोपतिसम्मितमायुर्य्यस्य स तथोक्तः गुडवत्सुखप्रदत्वेनेव गलितविंशतिसागरोपमायुष्मानित्यर्थः। अयं हरिषमंचरः प्राणतेन्द्रः। षणमासान् वर्षाधम्। अतीत्य अत्यानं पूर्व पश्चाटिकञ्चिदित्यतीत्य अपसायं । विंशतितमः बिंशतः पूर्णा विंशतितमः मुनिसुवतजिनः । तीर्थस्य धर्मस्य प्रवचनस्य वा का प्रभुः। भविता भविष्यताति भविता तुप्रत्ययः भविष्यन्नित्यर्थः । अतुलपुण्यराशेः म विद्यते तुला यस्य सोऽतुलः पुण्यानां राशिः पुण्यराशिरतुलः पुपयराशियस्य स तथोक्तस्तस्य अनुपमेयसुकतोत्करस्य अतुल: पुण्यराशियस्मात्तस्येति तीर्थस्य या विशे. षणम् । ते तव । सूनुः नन्दनः । भविष्यति जनिष्यत । भूसत्तायां लुट् ॥ १२॥
भा० .-क्षुरस-पाक के स्वादुतुल्य सुखपूर्वक व्यतीत होती हुई बीस सागर प्रमाण को आयुवाले वे प्राणतेन्द्र, छ: मास के बाद से तुम्हारे जैसे पुण्यात्माके घर अवतीर्ण होकर मुनिसुव्रत नाम के बीसवें तीर्थङ्कर होंगे ॥ १२ ॥ तस्माइयं जिनपतेर्भुवनैकवन्धपादारविन्द्युगलस्य भविष्यतोऽग्रे ॥ दास्यं विपुण्यजनदुर्लभमद्ययाता मातुर्विधातुममरेश्वरशाशनेन ॥१३॥
तस्मादित्यादि । तस्मात् कारणात् । भुवनैकवन्द्यपादारविन्दयुगलस्य पादायेवारविन्द पादारविन्दे तयोर्युगलं तथोक्तम् भुवने एकचन्ध भुवनैकवन्ध भुवने फवन्ध' पादारविन्दयुगलं यस्यस तस्य । अग्नं पुरः भविष्यतः मविप्यतीनिभधिष्यन तस्य । जिनपते: जिनाधासौपतिश्च तथोकः जिनानां पतिर्चा तस्य मुनिसुव्रतस्वामिनः। मातुः जनन्या: पद्मावत्याः । विपुण्यजनदुर्लभम् विनष्ट पुण्यं येषान्त घिपुण्या: विपुण्याश्चते जनाथ तथोक्ताः दुःखेन महताकष्ठेन लभ्यत इति दुर्लभम् सुतिविहितलोकालभ्यम् । दास्यम् दासस्य भावो दास्पम् किंकरत्वम्अमरेश्वरशासनेन अमरापणामीश्वरस्तथोक्तस्तस्य शासन तन देवेन्द्राया। "शासनं राजदत्तोया लेण्यामा शाखशाखिषु इति विश्वः। विधातुम् विधानाय विधातु' कत्तुम् । षयम् ध्यादयोऽमरखियः। अध अस्मिन् काले अन्य दानीम् । याताः आगताः ॥ १३ ॥