________________
तृतीयः सर्गः मिन्दो मुनीन्द्रो मुनिष्ठ इत्यर्थः । एकादशांगकुशलः एमेनाधिका दशः एकादश तानि च तान्यंगानि कादशांगानि आचारसंगादीनि तेषु कुशलः प्राशस्तथोक्त एकादशांगश्रुतवेदीत्यर्थः । हेतुयुग्मसामयसंजनिततीर्थकरत्वपुण्यः हेत्वार्थाश्याभ्यन्तरसाधनयोयुग्म द्वन्ध तस्प समग्रस्य भावः सामग्रयं साकल्यन्तथोक्तम् तेन संजनित समुदभूत तसाधो हेनर्दशनविशुद्ध यादिरितरस्तु फेचन्टिनः श्रुतकेवलिनो या सन्निधिः तीथं करोतीति तीर्थकरस्तस्य भावस्तीर्थ करत्वम् तच तत्पुण्यश्च तथोक्तम् तीर्थकरत्वस्य नामकर्मत्यर्थः । "तीर्थं प्रवचने पा लगायो विदामार। पुजारो लोहारे महापरी प्रहामुनी" इति धनजयः। हेतुयुग्मसामग्र्यसंजनितं तीर्थकरत्वपुण्यं यस्य स तथोक्तः । अजनि अजरयत। जनैङ् प्रादुर्भाचे कर्तरि लुङ् ॥ १० ॥ ___ भा० अ-जिन-प्रणीत चरणानुयोग को लक्ष्यभून अनेक प्रकार की तपस्या करते हुए एकदशांग श्रुत के मर्मज्ञ मुनि महाराज ने अन्तरंग और बहिरंग साधनों की अधिकता से तीर्थङ्कर नाम कर्म का बन्ध किया ॥१०॥ अन्ते समाधिविधिसात्कृतदेहभारः स्वःमाणते तदभिधानविमानमध्ये ॥ स प्राणतेन्द्र इति सेन्द्रपतिबभूव लोकेषु तप्ततपसां किमसाध्यमस्ति ।११। ____ अन्त इत्यादि। सः हरिवम् । अन्ते आयुरवसाने। समाधिविधिसाकृतदेहमारः समाधेविधिस्समाधिधिधिः समाधिविनावधीनं क्रियतेस्मेति समाधिविधिसात्कृतः देव एव भारो देहभार: रूपकः समाधिविधिसानों देहभारा येन स तथोक्तः तजाधीनाथै सात्प्रत्ययः समाधिविधानेन स्वायत्तीकृतशरीरभार इत्यर्थः । “समाधिनियमे ध्याने नीशाके व समर्थने” इति विश्वः । प्राणते प्राणतनानि । स्वः स्वर्ग! "स्वरप्रयम्" इत्यभिधानात् सर्वत्र सदृशं रूपम् । तदभिधाविमानमध्ये तदेवाभिधानं यस्य सत् तश्च तद्विमानश्च तदभिधानविमानं तरूप मध्यं तदभिधानविमानमध्यम् तस्मिन् प्राणतनामधधिमानमध्य इत्यर्थः । प्राणतेन्द्र इति प्रणतस्येन्द्रः मापातन्द्रः स इति । सेन्द्र पनिरिति मन्द्राणां देवानाम्पतिः से द्रपतिः सुरेश्वर इत्यथः "निलिम्पाः स्वर्गिणः सेन्द्राः” इत्यभिधानात् । बभूव जो भूसत्तायां लिट् । तथाहि लोकपु जगत्सु। तप्ततपसाम् तप्यतस्मेति तप्त' तप्त तपो येषा न्ते तततपसस्तेषान्ततमपसां यांगीन्द्राणाम् । असाध्यम् न साध्यमसाध्यमप्राप्यम् । किमस्ति न किमपीत्यर्थः ।। अर्थान्तरन्यासः ॥११॥
भो० --अन्त में वे मुनिराज समाधिमरणर से शरीर त्याग कर प्राणत-स्वर्ग के प्राणत नामवाले विमान में प्राणतेन्द्र नाम के देवेन्द्र हुए। उत्तम तपस्त्रियों के लिये संसार में कोई वस्तु अलभ्य नहीं है ॥ ११ ॥
-.
----