SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः श्रूच “प्रलमध णि शोणित" इनि विश्वः । असञ्चाम्नति भन्ने "सुप्प पश्येये" इत्येकशेषः अत्रयोर्धारा नयोक्ता अग्यो नियमच ते नवाश्व तमोकाम्नेगं गनितान्तइनिता ग नृपाश्च तद्वनिताश्चेत्यरिनृपतद्वनिताः तामां बितानं समुहः “वितानो यज्ञविस्तारोल्लो. चेषु वृत्तभेदाधसम्योः" इनि विश्वः । अनधारमा भिवारा यावाम्बुधारया च संधावित साद्रीकृतमरिनुपननिताविनानं यस्य स तथोक्तः रमतादोंकनशत्रुनिवदाः अथ साहीकनतद्धनितानियहश्चेत्यर्थः। हरिवर्मनामा हग्विार्म नाम यस्यामौ हरिवर्मनामा । नृपवरः नपेषु बरो नृपवरो नृपश्रेष्ठ इत्यर्थः । आसीत् अभवन् अग्म भुवि लड़ । अतिशयालंकारः ॥७॥ ___ भा० अ०-हे राजन् ! इस लोक प्रसिद्ध आर्यस्खप्तड के अंगदेश के अन्तर्गन चंपापुर नगर में यश से भूमगडाल को आच्छादित किये हुवा तथा शत्र भून गजामा की स्त्रियों को उनकी अश्रुधारा से सिक्त करनेवाला एक नृपश्न र दरियर्मा नाम का राजा था ॥७॥ ज्ञात्वा जिनाजननदुःखमनन्तबीयांदपोऽवगीतभवभागशरीग्गगः ॥ मत्वा तृणाय निजराज्यपद मनीषी तपादयोः किल बभार जिनेन्द्रमुद्राम् ॥८॥ ज्ञात्वेत्यादि । मनीषी कोविदः । "श्रीरो मनीषो ज्ञः प्राज्ञः" इत्यमरः। एष: अयम् हरिचर्मा । अनन्तवीर्यात् अनन्तप्तनवसानं वीर्य यस्य स तस्मात् । जिनात् दुर्जयकर्मठकारातीन जयति निमूल यतीति जिनस्तस्मात् । जननदुःखाम् जननस्य जन्मनो दुःस्त्रम् जननदुःस्त्र संसारजनितदुःखम् । झात्या विज्ञाय । अवगीतमत्रभोगशीराग: मवश्च भोगश्च शरीरञ्चेति भवमोगशरीराणि तेषां तेषु वा रागो विरागस्तथोकः अवगीत: म्फुट गहिती भयभोगशरीररागो येन स तथोक्तः "अवगीतः ख्यातगईणः' इत्यमरः । निरस्तसंसारभोगशरीरानुराग इत्यर्थः "मादा भवञ्च संसारः संसरणं त्र संसनिः । तत्त्वज्ञश्चतुरो धीरस्त्यजेजन्माजवंजवम्" इति धनंजयः । निजराज्यपदम् राशो भावः कृत्यम्वा राज्यत्तस्य पदं राज्यपद निजस्य स्थस्य राज्यपदं तथोक्तम् । तृणाय मत्वा तुणं मत्वा तुणादयधमत्येत्यर्थः । “मन्यस्याका. काविष" इत्यादि कर्मणि चतुर्थी । तत्पादयोः तस्य पादौ तत्पादौ तयोस्तत्पादयोः अनन्तयो य॒जिनस्य पादयोः । जिनेन्द्रमुद्राम् मिनानामिन्द्रस्तस्याप्रमत्तादिक्षीणकषायावसानेकदेशजिनानामीशस्याहतो मुद्रा तथोक्ता ताम् दिगम्बरमुद्राम् । यभार किल दर्भ किल दधावित्यर्थः। भृन भरणे लिट् । अत्र विरागस्य भवभोगशरीरभेदात्रैविध्यमिष्यते ॥ ८ ॥ ___ मा० अ०-मनस्वी हरिधर्मा राजा ने अनन्तवीर्य मुनि से जन्मजन्य पुखों को जान कर मोहमायादि शारीरिक विषयवासना को दूर कर तथा राज्य को तुच्छ समझ कर उक्त मुनिमहाराज की सेवा में जिनदीक्षा धारण कर ली ॥८॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy