SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५३ मुनिसुव्रतकाव्यम् करती हाथ जोड़े हुई उन देवांगनाओं को आश्चर्य भरी दृष्टि से देख कर तथा समुचित अलमों पर बैठा कर महाराज सुमित्र ने उनसे पूछा कि स्वर्गसुख की सारभूत आप यहाँ कैसे आयीं ॥५॥ श्राकराय वाचमिति तस्य सुरंगनाभिः श्रीरोहिता कथयदागमहेतुमेवम् ॥ मन्दस्मितद्विगुणमंजुलचाक्ासूनैर्वत्स्र्यत्फलं क्षितिपतेरिव सूचयन्ती ॥६॥ आकर्श्वत्यादि । तत्र सुमित्रराजस्य । इति एवम् । वाचर् वाणो । आकर्ण्य श्रुत्वा । सुगनाभिः सुराणामंगनास्तयोक्तास्ताः सुरसोमन्तिनीभिः । ईरिता ईयतेरुम ईरिता प्रेरिता । श्रीः श्रदेवो । मन्दस्मितद्विगुणमंजुनवाक्प्रयुनैः मन्दच तत् स्मित मन्दस्मितम् छो गुण येवान्तानि द्विगुणानि मन्दस्मितेनेत्रद्धसनेन द्विगुणानि तथोक्तानि वाच एत्र प्रसूनानि कुसुमानि तथाकानि "प्रसून पुष्पफलया" इत्यमरः । मंजुलानि मनोज्ञानि च तानि वाक्प्रसूनानि च तथोक्तानि "मनाश' मंजु मंजुलम्" इत्यमरः । मन्दस्मितद्विगुणानि च तानि मंजुप्रसूनानि च तथोकानि मन्दस्मितानि वाक्प्रसूनानि च तानि मिलितस्वात् विष्णु यानीत्यर्थः । वस्त्फलं तोति वत्स्र्यत् भविष्यत् तश्च तत्फलं च तथाकम् । क्षितिपतेः पतिः तस्य सुमित्रानो सूचयन्तीय सूत्रयतोति सूचयन्सी संव-लता यथा प्रसूनैभविष्यम् फलन्तथेयमपि ज्ञापयन्तीव । आगमहेतुम् आगमनमागमस्तस्य हेतुस्तम् निक्षागतनिमित्तम् । एवम् वक्ष्यमाणप्रकारेण | अकथयत् अत्रवीत् । कथ वायमधे लङ् ॥ ६ ॥ मा० अ० - सुमित्र महाराज की यह बात सुनकर तथा और देवांगनाओं से प्रेरित होकर देवी ने मन्ददास्य से द्विगुणित मधुर भाषण रूप कुसुम घर्षण के द्वारा मानों राजा का भावी फल कहती हुई इस प्रकार अपने आने का कारण कहा ॥ ६ ॥ भूपार्थ्यस्वगड इह भूविदितेऽङ्गदेशे चम्पापुरे नृपवरी हरिवर्म्मनामा ॥ आसीद्यशः क्वचितावनिरस्रधारासंलावितारिनृपतवनितावितानः ॥७॥ I भूप इत्यादि । भूप भो सुमित्रनृप । इवस्मिन्नि | आर्यखण्डं आपणां खण्ड भूभाग आयं खरडन्तस्मिन् धम्मखण्डे " भित्तं सकलखण्डे वा" इत्यमरः । भूविदिते भुवि विदिनस्तमिनू प्रसिद्ध "बुद्ध बुधित मनितं विदितम्" इत्यमरः । अंगदेशे अंगश्चात देशा तथोक्तस्तस्मिन् अंग इति वा देशस्तस्मिन् । चम्पापुरे चम्पेति पुरन्तस्मिन् । I कच चितावनिः यशसा की कविता वम्मिता तक्ता सायनिः क्षितिर्यस्य स तथोक्तः कीर्त्तिव्याप्तभूतलः । अावारा प्लावितारिनृपतवनितापितानः अत्र रक्तम यश:
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy