SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तृतीय सर्गः । अमती सामापू पशात्किािरिनीय॑ भापत्य । दिमेन दिवसेन शिवटिकामिरित्यर्थः । मितया मीयतेस्म मिता तया प्रमितया । रमया लक्ष्म्या । समेतम् संयुतम् । मित्रम् सूर्यम् सखायम्वा । मुक्त्वा त्यक्त्वा । सततसंगतया अनवरतयुतया। श्रिया सम्पदा । सनाथम् युक्तम् । है सुमित्रम् सुष्टु मित्रः सुमास्तम् विशिष्टरवि शोभनसुहद सुमित्रमहाराजम्या "मित्र' सुहृदि मित्रोऽः" इति विश्वः। भम् भजनाय भक्तम् सेयितुम् । दीधितय इव धुतय इच। अधिजग्मुः अधिगच्छन्तिस्म । गम्लगतौ लिट् । सहस्रकिरणस्य किरणा दिनमात्रप्रमिताधितत्वात् तं त्यक्त्वा सुमित्रनरेन्द्र श्रयन्ति पेतिदेध्यः उपजग्मरितिभावः। उत्प्रेक्षालंकारः ॥४॥ भा० अ०-इतनेही में आकाश से देयांगनायें मानों किरणों के समान केवल दिन भर साथ देने वाले मित्र (सूर्य) को छोड़कर सदा सहचरी लक्ष्मी से युक्त सुमित्र महाराज के निकट आई ॥४॥ भूपेोऽथजीवजयनन्दपदास्पदास्यास्ताः प्राञ्जलीरभिनिरीक्ष्य विलक्षचक्षुः । प्राप्तासनेषु विनिवेश्य मुदेदमूचे प्राप्ता:किमत्र सुरलोकसुखैकसाराः ॥५॥ भूगइत्यादि । अथ अनन्तरे । विलक्षत्रक्षुः विलक्ष चक्षुषी यस्य स विलक्षचक्षुः विधि सोपेतनयनः । “विलक्षो विस्मयान्वितः" इत्यमरः । भूपः भुवम्पाति रक्षतीति भूपः सुमित्रनरेन्द्रः । जीवजयनन्दपदास्पदास्याः जीब जीवतात् जीवप्राणधारणे लोट् जय सर्वोस्कर्षण वर्तस्व जिजि अभिभषे लोट् नन्द समृद्धो भव टु नटु समृद्धी लोट “उदित्वात्" नम् जीवेति जयति नन्दति पदानि जीव जयनन्दपदानि तेषामास्पदं निलयः आस्य मुखं यासान्तास्तथोक्ताः । जीवेत्याद्याशीर्वादशब्दाधारास्याः। प्राञ्जलीः प्रकटोऽञ्जलियांसान्ता कृतकरकुड्मलाः । “तों युवतावलिः पुमान्" इत्यमरः । ताः देवकामिनीः । अभिनिरीक्ष्य अवलोक्य । प्राप्तासनेषु प्राप्तानि च तान्यासनानि च प्राप्तासनानि तेषु दत्तोचितासनेषु । विनिवेश्य उपस्थाप्य । सुरलोकसुखकसाराः सुराणां लोकस्सुरलोकस्तस्य सुखमानन्दस्तेनका मुख्यास्ताश्च तास्साराश्च तथोक्ताः स्वर्गसौख्यकेवलनिासाः यूयम् । “पके मुख्यान्य केवलाः। सारो बले स्थिरांशे च न्याय्य लोयं परे त्रिषु" इत्यमरः। अत्र अस्मिन्नत्र इह भुत्रि। किम् किं कारणम् । प्राप्ताः प्राप्नुवन्तिम प्राप्ताः श्रायाताः। इति एवं एतबचः । मुदा हर्षेण । ऊचे व तेस्म बम व्यक्तायां वाषि लिट् 1 "अस्तित्र वीभू बचौं" इति वचादेशः “श्च्याविस्वव्यच फिति" इत्यनेन यत्र इक् ॥ ५॥ भा. १०-चिरंजीवी हो, अयशाली हो सथा प्रसन्न रहो इत्यादि वधनों को उच्चारण
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy