SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ μπ मासुः । सेन्तेरम भा दीप्तौ लड् । उत्प्रेक्षालकाः ।। ३३ ।। भा० भ० एकान्त में पद्मावती रानी का वस्त्रापहरण करते समय जो हँसी के साथ कुछ शब्द हुए वे शरसमूहों को छोड़ते समय क्रुद्ध कामदेव के हुंकार के समान ज्ञात होते थे । ३३ । इति किलाभिमतौं सुरदम्पतीम तिमरूपकलागुणशालिनौ || विविधकेलिरसैः कृतसम्मदैः सफलतां युक्तामुपनिन्यतुः ॥ ३४ ॥ द्वितीयः सर्गः । । इति इत प्रकारेण फिल वार्त्तादौ । "किल शब्दस्तु वार्त्तायां सम्माध्यानुनयार्थयोः" इति विश्वः । अभिमतौ अभमन्येतस्मेत्यभिमतौ श्रभीष्टाधित्यर्थः । सुरदम्पतीप्रतिरूप कलागुणानि सुरार्णा दम्पती जायापती सुग्दम्पतो रूपं सौन्दर्य व कलाद्याः कौशल्य गुणो नायक नायकीमावश्व रूपकलागुणा सुदम्पत्य प्रतिमाः समानाश्च से रूपकलागुणस्तथोक्ताः शालिनी समृद्धां देव मिथुन मानसौन्दर्य संगीतादिकलावितिगुणप्रपूर्ण वित्यर्थः । कृमदैः क्रियन्तेस्म कृतास्त व ते सम्पदाश्च तथोक्तानैःप्रवेदा मेदसम्मदा" इत्यमरः । विविधकेलिरसः विविधाश्व ताः केलया विविध मां रसास्तेः नानाविधकाडास्वादनः । "रसो रागे विषे वीयें तिला पार हो वास्वादन नियमृतशब्दयोः" इति वैजयन्ती । युवताम् " यून' भावः तत्रा युवा ताम् तरुणत्वम् । सफलताम् फलेन सह वर्त्तत इति सफलम् तस्य गाव म्हफळता ताम् सार्थकत्वम् । उपनिन्यतुः प्रापयतः स्त्र । णीञ् प्रापणे लिट् । इत्यर्हद्दासकृत काव्यरक्षस्य टीकायां सुखबाधिन्यां भगवज्ज निजिन वर्णना नाम द्वितायः सर्वोऽयं समाप्तः ॥ ३४ ॥ भा० अ० देवदम्पती के समान कला तथा गुण को धारण करने वाले सुमित्र महाराज और रानी पद्मावती ने अभीष्ट आदर्शभूत दम्पती ने अत्यन्त भानन्दप्रद विविध केलि कोडाम से अपना यौवनकाल सार्थक किया । ३४ । SUEICHNO37672 इति द्वितीय सर्ग समाप्त JADINYOLINE Š
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy