________________
अथ तृतीयः सर्गः
एषैकदा तु नवकल्पलतेव भूयो भूयः प्रपन्नऋतुकाऽपि फलेन हीना ॥ पालोक्य केलि कलहंसवधू सगी दध्यौ धराधिपवधूरिति दीनचेताः ॥१॥
एपेत्यादि। एकदा एकस्मिन् काले एकदा तु विशेषोऽस्ति । नवकलालनेत्र का खासी लता च तथोक्ता ना त्रासौ कल्पलता च नवकल्पलता सेव । भूगो भूयः पुनः पुनः । प्रपन्न मतुसाधि प्रान्ना; माना: भूपवः षड़नशे यस्यास्सा तथोक्ता पक्षे प्रपन्ना तुरातच यस्यास्सा तथोका "ऋतुः स्नाकसुमे मासि धसाप्तादिषु धारयोः” इति विश्वः । ऋत्यकः” इति हुम्यादेशान् अरादेशो न भवति । फलेन सन्तत्या शलाटुमा च। हीना रहिता । एषा इयम् । धराधिपवधूः धराया अधिपो धराधिपस्तस्य सुमित्रनपालस्य वधूवल्लभा पद्मावतो देवी । सगर्माम् गर्भेण सह धर्तत इनिसगर्मा ताम् गर्भिणोमित्यर्थः । केलिकलहंसधधम् कलहंसस्य वधूस्तोक्का केल्याः कलहंसवधू सा तायु क्रांडाकादम्बस्त्रियम् । “कलहसस्तु कादम्बे राजहंसे नृपोसमे" इति विश्वः। आलोक्य वीप। दीनवेताः दीनं चेतो यस्यास्सा तथोक्ता अधीरचित्ता सती । इति वक्ष्यमाणप्रकारेण । दथ्यों चिन्तयामास । ध्ये चिन्तायां लिट् ॥ १॥
मा० अ-नय कल्पलतासी राज-महिषी पावती बार बार ऋतुमनी होती हुई भी फलहीन होने के कारण एक दिन कीड़ासक कालहंसवधू को गर्भवती देखकर उदासीन. खित हो सोचने लगी ॥१॥
आपुष्पितापि विफलेव सालयष्टि: मेनेत्र नायकगतापि जयेन शून्या । काले स्थितापि घनराजिरवर्षणेब मिथ्या दधामि हतकुक्षिमदृष्टतोका ॥२॥
आ इत्यादि। र लालपणिः क्षुणक: "रसाल इक्षुः इत्यमरः । पुष्पितापि पुष्पं संजातमस्य इति युरियता संजातकुसुमामि । विफलेन विनष्ट' फलं यस्यास्सा विफाला सेघ । सेना चमूः। नायकगतापिनेतृयुतापि नायकं गच्छतिस्म नायकगतापि । जयेन विजयेन शून्येव रहितव । घनराजिः मेघणिः काले प्रावृटसमये । स्थितापि तिष्ठतिम्म स्थितापि । अवारणेष न विद्यते वर्षणं वृष्टिर्यस्यास्सा अवर्षणा सेव वृफ्हिोनेव । अहं पुषितापि ऋतुमत्यपि नायफगतापि पतियुतागि काले क्यसि स्थितापि अदृष्टतोका अदष्ट तोकमपत्यं यया सा तथोक्ता भप्राप्तनन्दना "तुकतोकं चात्मजः प्रजा" इति धनञ्जयः । इतकुक्षिम् हन्यतेस्म हतः स चासो