SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ فا मुनिसुव्रतकाव्यम् । सम्पूर्ण । नामिहदे नाभिरेव हस्तस्मिन् "तत्रागाधजलो हदः" इत्यमरः । नाथ निवेशितेन पत्या नियेशित तथोक्तन्तेन । विलोचनेन नयनेन। अनिमिषेण मत्स्येन । रूपकः । जसं जनैङ भानुभाषं कर्मणि लिट जातमित्यर्थः ॥३१॥ भा० अ०-मौशि: पांबी ( १ ) मेशित र मुना तथा अमृत रसले परिपूर्ण पद्मावती के नाभि-सरोवर पर सुमित्र महाराज की एकटक पि लगी हुई थी ॥३१॥ अमर्षणायाः श्रवणावतंसमपाङ्गविद्यद्विनिवर्त्तनेन ॥ स्मरेण कोशादवकृष्यमाणं स्थाङ्गमुर्वीपतिराशशंक ॥३२॥ अमर्षणाया इत्यादि । उर्वोपतिः उाः भूमेः पतिः स्वामी उर्वीपतिः सुमित्रविभुः । अमर्षणाया: प्रणयकोपयुतायाः। अगङ्गविध विनिवर्तनेन अपाङ्गः कटाक्षः स एवं विद्युत् अपांगविद्य तु तस्या विनिवर्तनं पुनर्व्यावर्तनं तेन । श्रवणावतंसम् श्रवणयोः कर्णयोरवर्तसमाभू. पणम् "युम्युत्तंमावतसौ द्वौ कर्णपूरे व शेखरे" इत्यमरः । स्मरेण कामेन। कोशात् आयुधपिधानात् । “कोषोऽस्त्री कुड्मले बङ्गपिधानीघरिव्ययोः" इत्यमरः । अबष्यमाणम् आकृष्यमाणम् । रथाङ्गम् चक्रायुधम् "चक रथाङ्गम्” इत्यमरः । आशशंके आशंकतेस्म कि शंकायाम् लिट् ॥ उत्प्रेक्षालंकारः ॥ ३२ ॥ मा० म०-सुमित्र महाराज प्रणयकलस्वती पद्मावती के विजली के समान त्यौरी बालो पर उसके कर्णभूषण को कामच के द्वारा म्यान से निकला हुआ चक्रायुध समझते थे ॥ ३२ ॥ रहस्सु वस्त्राहरणे प्रवृत्ताः सहासगर्जा: क्षितिपालवध्वाः ।। सकोपकन्दर्पधनुष्प्रमुन्नशरौघहूंकाररवा इवाभुः ॥ ३३ ॥ रहरिस्वत्यादि । शितिपालवध्वाः क्षिति पालयति रक्षनीति क्षितिपाल: सुमित्रनरेन्द्र स्तस्य वधूर्नारी पभावती राशी नस्याः । रहस्सु एकान्तेषु । "तथा रहः रहश्चोगांशु चालिङ्ग" इत्यमरः। वस्त्राहरणे वस्त्रस्याहरणन्तथोक्त तत्र वमनावकर्षणे। प्रवृत्ताः जाताः । सहासगर्जाः हासन हसनेन सह बत्तंन्त इति सहासास्ते च ते गर्जा गर्जनानि च तथोक्ताः । सकोपकन्दर्पधनुष्पमुक्तशरोघहूकाररचा इत्र कोपेन सह वसंत इति सकोपः स चासो कन्दर्पश्च सकोपकन्दर्पस्तस्य धनुः चापं तस्मात्प्रमुच्यन्तेस्म प्रमुक्तास्ते शराश्चेति सकोपकन्दर्पधनुष्प्रमुक्तशरास्तेषामोघः समूहः परम्पग चा “ओघो बुन्दे गयोधेगे द्रुतनृत्योपदेशयोः ओघः परम्परायां च" इति विश्वः । हूँ करतीति कारोऽनुकरणध्यनि: सोपकन्दर्पधनुष्मामुक्तशरोधस्य कारस्तथोक्तास्ते च ने रवाश्न तथोक्ता: त इव । श्रमः
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy