________________
द्वितीयः सर्गः
"स्थूल स्यात्पीयरं क्रूटे निष्पक्ष पुनरन्यवत्" इति विश्वः । तस्मिन जागीति जाग्रत् प्रस्फुरन् मकरी यस्य स स्थूलाग्रजामन्मकररूप चासों ध्वजश्न तधोक्तस्तस्य । कर्मणि षष्ठी। विभावयामास स्मारयतिस्म। भूकृपोरवकल्पने लिट् । पुनश्च कामोरेप्तिमकरोदिति मात्रः। अतिशयालंकारः ॥२६॥
भा० भ० --पद्मावती के दोनों स्तनों पर कस्तूरिकामय चन्दन से चित्रित कुतूहलकारक मकरचित कामदेव के तम्बू के मकरध्वज के समान दिखाई पड़ता था ॥२६॥
सखीसभायां चतुरङ्गकेलो चुचुम्ब संरक्षितुमाहतस्य ॥
हयस्य याच्याकपटेन कामी मुहुर्मुहुः रमेरमुखी कपोले ॥३०॥ सस्त्रीत्यादि । कामी कामाऽस्यास्तीति कामी सुमित्रः । सखीसभायाम् सखोना सभा सखीसभा तस्याम् वयस्यानां गोष्ट्याम्। चतुरंगकेली चत्वार्यङ्गानि यस्य तत् धतुरंगम् तस्य केलिस्तस्याम चतुरंगकोडायाम् । आवृतस्य आद्रियतेस्मेत्यादतस्तस्य प्रीतस्य वांछितस्य वा । "आदतौ सादाचितौ" इत्यमरः । हयस्य अश्यस्य । संरक्षितुम् संरक्षणाय संरक्षितुम् । कृतकामुकत्येति कर्मणि षष्ठी । यात्राकपटेन यात्रायाः प्रार्थनाया: कपटेन ब्याजेन । स्मेरमुखीम् मेरेण स्मितन युक्त मुखं यस्यास्सा ताम् दरहालबदनाम् । कपोले गएडसले । मुहर्मुहुः पुनः पुनः । चुचुम्ब चुम्बतिस्म । चुवि वपत्रसंयोगे लिए ॥ ३ ॥
मा० १०-सखियों की भण्डली में पद्मावती के साथ चौसर खेलते हुए सुमित्र महाराज अपने प्यारे घोड़े (घोड़े के नाम से विख्यात एक चौसर की गोटी) की रक्षा के लिये प्रार्थना के बहाने मन्द २ मुसफुराती हुई पद्मावती का बारधार मुखचुम्बन किया करते थे॥३०॥
मुक्तागुणच्छायमिषेण तव्याः रसेनलावण्यमयेन पूर्णे ।
नाभिहदे नाथनिवेशितेन विलोचनेनानिमिपेण जज्ञे ॥३१॥ मुक्तागुणेत्यादि । तन्न्याः कशाङ्गयाः। लावण्यमयेन लावण्यस्य विकारों लायण्यमयस्तेन देहकान्तिमयेन । "लावण्यम् देहकान्तिता च" इत्यभिधानात् । रसेन अमृतदवेण | "रसो रागे विषे वीर्ये तिक्तादौ पारदे वे। तस्यास्नादने हेग्नि निर्यासेऽमृतशब्दयोः" इति वैजयन्ती । मुक्तागुणच्छायमिषेण मुक्तानां गुणा दामानि "मौयंप्रधान" इत्यादि नामार्थकोष। तेषां छाया चिमुक्तागुणछायं अनम तत्पुरुषे "सेनाब्छायाशालासुरानिशा" इति खीमपुंसकविशेषपाठात् षष्टीतत्पुरुषं छायाशब्दस्य वा नपुंसकत्वम् मुक्तागुणछायस्य मिषं व्याजस्तेन "छायात्वनातपे कान्तो मिपं गजनिमीलनम्" इत्यभिधामात् । पूर्ण