SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४५ काव्यम् । अनृत्यत् अनयत् नृ से गात्र-विशेषे लड् । सः सुमित्रः | तालम् कांस्यम् । तताड ताडयतिरूम तड तडने लिए | अथ अनन्तरे । एषा पद्मावतो । वल्लकिकाम् श्रीणाम्। अधादयत् अनावयत् यद व्यक्तायां वाचि लङ् । सः सुमित्रः । द्वितीया द्वयोः पूर्णा द्वितीया । वहलकीय चीणेव । अनुज अनुगायतिस्म में शब्दे लिट् ||२७|| मा० अ० - महारानी पद्मावती यदि गाती थी तो सुमित्र महाराज तान छेड़ते थे, वह नृत्य करती थी तो वे बाजे बजाते थे और वह कहीं वीणा बजाती थी तो सुमित्र महाराज अपने दूसरी वीण के समान सुमधुर कण्ठ से गाते थे ॥ २७ ॥n सह प्रयात दयितौ वनान्तं सह प्रियौ केलिसरः प्रविष्टौ । Refect रमण च दोलाम् सह स्थितौ सौ शिरस्तु कान्तौ ||२८|| सहेत्यादि । दयितौ दयिता च दद्वितश्वेति दयितौ स्रोपुरुषौ “समानमेकः" इत्येकशेषः । धनान्त वनमध्यं । सहसा । "साकं स समं सह" इत्यमरः । प्रयातो प्रियौ प्रिया प्रिय प्रियमध्येकशेषः । केलिसरा केल्याः सरः केजिस कोडासरोवरम् । सह समम् । प्रविष्ठ प्रविशतस्म । रमण रमणी च रमा रमणौ दम्पती । अत्राप्येकशेषः । लाम् प्रालिकाम् । “आन्दोलन स्वादान्दोला दालास्याद्दोलिकापि च " इति वैजयन्ती । सह सभा | 'अधिरूढो अधिरोद्दतः स्म तथोक्तौ । कान्तो कान्ता व कान्तश्च कान्तौ एकशेषः । सौधरि सोधानां शिरांसि तथाकानि तेषु हम्यांमागेषु सह साकम् । स्थितौ तिष्ठ तः रूम ॥ २८॥ भा० अ० - कमनीय कलेवर वाले ये युगल दम्पती साथ ही साथ घन में जाकर सरोवरों में जल क्रीड़ा करते थे । हिंडोले पर झूलते थे और राजप्रासाद की छत पर बैठते ॥२८॥ उरोजयारामदेन तस्याः कुतूहली मकरं लिलेख | विभावयामास स भावयोनेः स्थूलाग्रजाग्रन्मकरध्वजस्य ॥ २६ ॥ I उरोजोरित्यादि । तस्याः पावत्याः । उरोजयोः उरसि जायेते इत्युरोजौ तयोः स्तनयोः । प्रणमन पात्र मद एगप्रहस्तेन कस्तूर्या । कुतूहलीयम् कुतूहलाय मत्रं कुतूहलीयत् । "कौतूहल कौतुकञ्च कुतुकञ्च कुतूहलं" इत्यमरः । मकरम् जलचराय शेषम् । लिलेख लिखशिस्म लिख अक्षरविन्यासे लिट् । सः मकरः । भावयाने भाव एव योनिहत्पत्तिस्थानं यस्य स तस्य मारस्थ । स्थूलाग्रजानन् मकरध्वजस्य स्थूलस्य पटकुट्या अग्र स्थूलाम "दुष्यं स्थूलं पट कुटी गुणलयनी केणिका तुल्याः” इति वैजयन्तो । अथवा स्थूलस्थ दृष्यकूटस्याम' स्थूल
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy