________________
द्वितीयः सर्गः। कुला इदानों निराकुला भवन्तिस्मेति निराकुलीभूताः समस्ताश्चत भूताश्च समस्तभूता निरा. कुलीभूताः समस्तमूता यस्मात्स तथोक्तः। बाधारहितसकलपजानिकरः । "युक्तमा दाबूते भूतं प्राप्यतीत समे त्रिपु" इत्यमरः । युवा तरुणः । "वयस्थस्सकणो युवा"त्यमरः। सः सुमित्रहाराजः। पुष्पायुधयाणकाण व्यथात् पुष्पाण्येव आयुधानि यस्य स पुष्पायुधः मनाभूस्तस्य बाणः शरस्तस्य कोणोऽग्न तस्य व्यधनं व्याधो घातस्तस्मात् मन्मथबाणानाधनादित्यर्थः । “पादनइएखास्त्रलगुडादिषु कोण" इति नामार्थरक्षकोषे । परम् केवलम् व्याकुलमानस व्याकुल मानसं यस्य स तथोक्तः व्यप्रधीः। अभूत् अभवत् भूसत्तायां लुझ्। साला कारः ॥२५॥
भा०अ०- सभी शत्रु रूप धनको निर्मूल कर सर्व प्राणिवर्ग को निराकुल करनेवाले नवयुवक सुमित्र महाराज कामदेव के वाधान से बेध जाने के कारण व्याकुल-चित्त हो गये । २५।
कुलागतं वर्षिणि दृष्टशौचे समंत्रिवर्गऽपितराज्यभारः ।
तया समं मन्मथशासनानि बभार भावातिमनोहराणि ॥२६॥ कुलागत इत्यादि । कुलागते कुलादागतस्तरि गन् वंशपरम्परायते। यर्षिणि वर्षाणि सन्त्यस्येति वर्षी वृद्ध भूताः इन तस्मिन, धार्षिणि । ज्यायसिवृद्ध इत्यर्थः । इष्टशोचे ट्रष्टं शौच यस्मिन्तस्मिन्नुपधाशुद्ध इत्यर्थः। "धार्थिकामभयव्याजेन परचित्तपरीक्षणमुपधा" इति राजनीतिवचनान् । मंत्रिवर्गे मंत्रियां सचिवानां वर्गसमूहस्तस्मिन् । अर्पितराज्यभारः राज्यस्य भारो राज्यभारोऽपितः संस्थापितो राज्यभारो येन स तथोक्तः । सः सुमिप्रभूपः । तया पट्टमहिष्या पावत्या । समं साकम् । "साक सत्रा समं सह" इत्यमरः । .भावातिमनोहराणि वक्ष्यमाणा भावा आलम्बोनोहीपनकारणानि नागादयो भाषास्तरालम्पनादिभिरतिमनोहराणि अत्यन्त मनोहराणि तथोक्तानि । मम्मथशासनानि मन्मथस्य शासनानि तथोक्तानि कामराज्यानीत्यर्थः । कभार प्रतिस्म भृत भरणे लिट् । परिवत्यलंकारः ॥२६॥ भा० ११–तथा वंशपरंपरा से चले आते छुप और सूक्ष्मदशी तथा बूढ़े मंत्रियों पर राज्यभार सौंप कर विविध भावों से पद्मावती के साथ मनोहर कामदेव के शाशन को सहर्ष सम्पस करने लगे।२६।
अगायदेषा स ततान तानमनृत्यदषा स तताड तालम् । अवादयहल्लकिकामथैषा स बल्लकीवानुजगो द्वितीया ॥२७॥ मायदित्यादि । एषा इयम्पमावती । अगायत् गानमकरोत् । के ग र शब्द लङ् । सः मुमित्रनुपः। तानम् श्रुतिम् । ततान विस्तारयतिस्म तनु विस्तार लिट् । एषा पन्नावती