________________
द्वितीयः सर्गः यती भवतीत्यर्थः । पञ्चायुधपृष्ठतूणः पश्चायुधानि यस्य स पञ्चायुधो मन्मथस्तस्य पृष्ठे शरीर चरमभागस्तस्मिन् विद्यमानस्तूण इषुधिः पचायुधपृष्ठतूणः । कियान् किं मानमस्यति कियान “धत्विदं किम" इति मानार्थे चतुप्रत्ययः “द ध र ख फ" इत्यादिना घस्य इयादेशः "किमिदिमः कोश" इति कि' शब्दस्य क्यादेशः उगित्वान्नु । मन्मथदन्तिदन्ती मन्मथः कामस्तस्य इन्ती गजस्तस्य दन्ती रदौ रूपकः । फियत्तरों प्रकृष्ठों कियन्ती कियसरी। भवतः । आक्षेपालंकारः ।। १७॥ - भा. अ.-गाँठ के साथ २ कदली के खंभे में समान पदमावती रानी की दोनों जांघों के आगे कामदेव का क्या बश था ? कामदेव के तरकस तथा इनके हाथी के दानः दाँत भी निी की जाँघ के आगे कुछ नहीं थे। १७।
परिस्फुरतकाञ्चनकाञ्चिबन्धं निबद्धनीवीविलसद्दुकूलम् ।
कलनभारं कलिकायुधोऽस्याश्चकार वास्त्रं किल चक्रयानम् ॥८॥ परिस्फुरदित्यादि । कलिकायुधः कलिकाः कोरका एवायुधानि यस्य स तथोक्तः पुष्पायुध इत्यर्थः। अस्याः एतस्याः पद्मावत्याः । परिस्फुरत्कांचनकाश्चियन्धा काच्शः मेखलान, तमोर लिनि
झाकारान्तयोरभेदो लक्ष्यते । काञ्चनेम निर्मितः काश्चि यः काञ्चनक निवन्धः परिस्फुरतीति परिस्फुग्न परिस्फुन् काञ्चनकाश्चि पन्धो यस्य स तथोक्तस्तर । निवडूनीवाविलसद्कूला निधद्धा बासी नीची च निबद्धनीवी तथा प्रन्धिरचनया विलमदिराजद्दुकलं सूक्ष्मश्वेतवस्त्र यस्य स तम् । “दुकूलम्तु क्षीमे सूक्ष्मांशुकेपि तत्"इनि भास्करः। कलप्रभागा कलत्रस्य नितम्रूप भारता। "कलत्र' श्रोणिभार्य्यया:" इत्यमरः । चास्त्रा वस्त्रंण छन्न वात्रा"छन्ने ग्थ' इत्पण प्रत्ययः । "रथे काम्बलवस्त्राधाः कम्बलादिभिरावृ" इत्यमरः । चक्रपान न क रूढ ग्रान चक्रयानम् स्थमित्यर्थः । चकार विदधौ । डुकृत कर लिट। किल सम्भाव्यम् । उत्प्रेक्षालंकारः॥१८॥
मा० अ०-सुवर्णमय ममज्वल कटिभूषण और नीची-बन्धन-युक्त साड़ी से सुशाभित महारानी पद्मावती के नितम्य भार के कामदेव ने यत्र से ढंके हुए रथ का चक्का बमा डाला । १८।
वलिवयत्रासतरङ्गितेऽस्था विलग्नसौन्दर्य्यमहाम्बुराशौ॥
उपर्युदस्तस्तनशैलतो रराज सेतुर्नवरोमराजिः ॥ १६ ॥ धलिनयेत्यादि । अस्याः पद्मावत्याः । बलिप्रयत्रासतरङ्गित धलीनां श्रयं वलित्रयं तस्य मासाधलनानि त एव तरङ्गास्तथोक्ता बलित्रयभासतरङ्गाः संजाता स्मिमिति बलिषय