SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । प्याजसद्क्षयोः" इति विश्यः । उपमा । पावागुन्तिसंगतानि पादगोरंगुल्यस्ताः संगच्छर तथोक्तानि | नखानि नखगणि "तयोऽनिनखराऽस्निगा" इत्यमरः। जगनिमीत्रो: जेनमिच्छु जिंगीषुः "सम्भि" इत्यादिना उप्रत्ययः। जगतो जिगीपुस्ता । मकरध्य भ्य मकोयनों यस्य स करध्वजप्तमा मापथ । खेटकमल्लकत्वा खेटकः फरकः म च भल्लभः कुन्तस्मन खेटक मल्ल को तयोर्भावः खेटकमल्लकत्व। प्रपेदिरे प्रजानुः । पद् गतौ रिट उत्प्रेक्षा लंकारः ॥ भा० ० - चन्द्रा खण्डी समान गती पैर की अंगुलियों के नख, सार को झीनने की इच्छा करने वाले कामदेव के अनभूत ढाल और भाले बन गये । १५ । स्वर्गापगार कसरोरुहाणां मजातमेतद्वयमित्यवैमि । सुरांगनानां कथमन्यथास्ताम् चिराय सेव्यौ चरणौ मृगाक्ष्याः॥१६॥ स्वर्गेत्यादि । मृगाश्याः मृस्येवाक्षिणी नश्ते यस्यास्तस्याः पणाक्ष्याः पनावत्याः । एतद्मगर पतगेश्वरपायाईया नयोक्त।। स्वपगारक्त सरोरुहाणाम् स्वर्गस्थापगा नदी तथोक्ता मरलि रोइन्नीति सरोरुह णि रक्तानि च सानि सरोव्हाणि च रक्तसगेल्हाणि स्वर्गापगाया: रक्तम कटाणि नथोक्तानि तेषाम् । सजालम् सह जायतेस्म इति सजातम् सहोदगम् इति । अवमि जानामि । इण गतौ लट । अन्यथा एवं नोचेत् । सुगंगनानाम् सुगणामंगनाः सुगंगनास्ताग्दा देवमानिनीनाम् । चरणी पादौ । “पदं घिश्चरणोऽखया" इत्यमरः। त्रिराय अनवनगा । “चिराय विररात्राय दीर्घकाले प्रयुज्यते" इति हलायुधः । सेव्यौ सेवितुं आराधित योग्यौ । कथं केन प्रकारेण । आस्ता अभवता । अस् भुवि ला उत्प्रेक्षालंकारः ॥ १६ ॥ मा० अ०-पदमावती रानी के दोनों पर स्वर्गीय नदी के रक्तकमलों के सहोदर से शात हेाते थे। यदि यह बात नहीं होतो तो वे देवाङ्गनाओं से क्यों पूजित होते १।१६। सपर्वरम्भासदृशोम्तोः सजंघयोरंगजकाहला का । कियांश्च पञ्चायुधपृष्ठतूणः कियत्तरौ मन्मथदन्तिदन्तौ ॥१७॥ सपर्वेत्यादि । सपर्वरम्भासदृशोः पर्वणा प्रन्थिना सह यर्तत इति सपर्वा सा वासी रम्भा च सपर्चरम्भा तया मद्दशौ तथोक्तो तयोः । “सदृक्षः सदृशः सदृक् इत्यमरः । समन्धिकइलीस्तम्भसमानयोरित्यर्थः । उपमा । सजंघयोः जंघाभ्यां सा वर्तते इति सजधौ तयोः। ताः तस्याः पद्मावत्या ऊरू तदूरू तयोस्तोंः पुरत इति शेषः । अंगजकाहला अंगे जायत इत्यंगजो मन्मथस्तस्य काइला | का काकुः तदूर्योः पुरः कामस्य काहलाकि
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy