________________
द्वितीयः सर्गः।
बनारी । भूरिलमा भूषिश्वासौलक्ष्पश्चेनि भूरिलक्ष्मीस्तया ! अधिचिन्ना सपत्नी अनि अभूत्।सापद्मावतोनामानन्दकन्या नराणामिन्द्रो नरेन्द्रः कश्चिद्भनिस्तस्य कन्या कुमारीपमा अन्या अस्ताति पमाता पमावति नाम यस्याः सा तोक्का सा चासो नरेन्द्रकन्या व तयार प्रहरी प्रण नाताश्वरी तयो का वल्लना । बभूव भवतिस्म। भूत. धाजोनारला सत्तो नत्यन्शगरिति । अतिरायालंकारः ॥ १३ ॥
भा० अ० -महाराज की प्राणवल्लभा पद्मास्ती एक राजकन्या थीं। इनकी केवल दो सोते थों। एक पृथ्यो और दूसरी राजलक्ष्मी ॥ १३॥
लावण्यवाराशितराङ्गकल्पलतां नृपस्त्रीमवलोक्य शके ॥ तत्काम्ययाद्यापि करोति लक्ष्मीस्तयोम्बुमध्ये कमलासनस्था ॥१४॥ लावण्येत्यादि। लावण्ययाराशितराइकल्पलना लावण्यमेव सौरूप्यमेव बाराशिः वारा जलाना राशिः सनुस “चारिजलसमु" इति धन लापाराशि तरतीति लावण्यधाराशिवरा बनानेत्यर्थः कल्पलताश वारासिमरत्वमसिद्ध स्वित्र जिल्ला दिन्यः इत् प्रत्ययः। अङ्कोर केला ताङ्गकला ना लावण्यवाराशितरा वासावङ्गकल्पलता च तथोक्का ताम् । नास्त्रो नृन् पाताति नृपस्तस्य स्त्री ताम्पमावतीम् । अवलोपप बीश्न । लक्ष गे: कमला। तत्काम्परा तललावण्यामच्छत्रात्पन इति तत्काम्या सया माला चपलामेच्छग "सुरः कर्तः काम्पः" इति वाञ्छार्थ काम्य प्रत्ययः । " प्याद्यत्" इ.त यत् । ततोऽनाद्यन्तःमाप्" इति आए। कम दामनस्था कमलमेचासन कमला पनन्तस्मिन् ति तोति कमलासनस्था पद्मासनस्येत्यर्थः। अद्यापि इदानीमपि । अम्बुमग ज मध्ये । सपः पारिवाज्या । करोति विदधाति । इति शंके मन्ये । शकि शंकायां लट् । उम्रक्षालंकारः ॥१४॥
भः अ-मुझे मन्देह होता है कि सौन्दर्य समुद्र में तैरनेवाली तथा कल्पलतिकासी अङ्गयालो राजमहषी पनावता को देखकर इनको सुन्दरता पाने की इच्छा से लक्ष्मो आज भी समुद्र के मध्य में तपस्या कर रही हूँ ॥१४॥
निशाकरस्फेटनिमानि तन्व्या नखानि पादाङ्गुलिसंगतानि ॥ .
जगज्जिगीषोर्मकरध्वजस्य प्रपेदिरे खेटकमल्लकत्वम् ॥ १५ ॥ निशाफरेत्यादि । तन्व्याः कृशाङ्ग याः । निशाकरस्फेटनिभानि निशां करोति इति निशा. करो विधुस्तस्य स्फेटाः खण्डानि तेषां निभानि समानानि तथोकानि। "निभो