________________
सुनिसुनतकाव्यम् । पारिणि प्रवर्तमाना भास्तथोक्का जलधरमनुष्याः । के किल के भवन्ति । फिलेति प्रश्नः । अनुजिल्यलकार: ॥ ११ ॥
भा० अ०-दन नहारात को प्रतापानि के सभी दिशाओं में व्याप्त होजाने पर इनके शत्रु ने श्यार स्थान । पा ससुर का साग ला। यदि ऐसा न होता तो जलचरमनुष्यों का अस्तित्व ही मिट जाता । ११ । .
उपायनाश्वेभ बुरप्रहारमदाम्बुनिम्नीकृतपूर्णामध्यम् ||
रत्नाङ्गगां यत्सदमा विशालम् क्रीडालरोपद्विरराजलक्ष्याः ॥१२॥ उपआयने यादि । यत्सदसः यस्य सदस्तस्य सुमित्रराजसभायाः । “आस्थानी क्लोरमास्थान स्त्रीनपुंस म्याः सदः' इत्यमरः । उपयन श्वेनखुरप्रहारमदाम्बुनिम्नीकृतपूर्णमध्यम् अश्वाश्वेभाश्व * अश्वेभा उपायनार्थ उपहारनिमित्तमानाता अश्वेभा उपायनाश्वभाः खुराणां प्रहारः खुरप्रहारो मदस्याम्पु मदाम्बु खुरप्रहारश्च मदाम्य च खुरप्रहारमदा-बुनी उपायनाश्वाना खुरग्रह रमदानो तथाक्त प्रागनिम्नं इदानीं निम्न क्रियाम निम्नारुतम् पूर्णतः पूषम् उपायना वायु प्रहार हा बुभ्यां निम्न कुन. पूर्व मध्यं यस्य तत्तयाक्त। यथासंख्यालंकारः । अश्वानुर सहारण निम्नाकाम नगद पु. ना पूणमध्यमित्यर्थः । विशालं वस्तुतम् । रत्नाङ्गम् लनिमितमाण तथासम् । "अरुणं चत्वराजिरे" इत्यमरः । लक्ष्म्याः श्रादेव्याः। काडासरावत् काडासर इच कीडा. सरायत् । उपमा । विरराज बभी। राजू दाप्तो लट् ॥१२॥
भा० अ० भैट में आय हुप घोड़ों के खुर-प्रहार तथा मदमत्त हाथियों की मदद्धारासे मुभित्र महाराज की सभा के रक्षजड़ित प्रांगण का मध्यभाग गड्ढासा हाकर लक्ष्मा महाराणो के काडासरोवर के समान ज्ञात होता था ॥ १२ ॥
प्राणेश्वरी तस्य बभूव राज्ञः पद्मावतीनामनरन्द्रकन्या ।
ययाधिविन्नाजनि भूतधाती या चाधिविन्नाजनि भूरिलदम्या ॥१३॥ प्राणेश्वरीत्यादि । तस्य रामः सुमित्रस्य । यया रमण्या । भूतधात्री भूदेवो । "भूतधात्र यन्धिमेखला" इति धनञ्जयः। अधिौवन्ना विद्यते-म विन्ने अधि उपरि विन्न यस्याः सा अधिचिन्ना सपनो "कृतसापालकाध्यूढाधिचिन्नाऽयस्षयम्यग" हत्यम। भजनि अभूत् । जनप्रादुभावे लुङ “दापूर्जनि" इत्यादिना नि; ":" इति तस्य लुक् । या
अलजमनुध्या इत्यर्थः। * प्रश्वाश्चभाश्चतिविभहे सनाङ्गत्वनान कवद्भावा भवितुमुचित प्रासीत् |