________________
द्वितीयः सर्गः। - मुखे धाराऽपि कोयते” इति विश्वः। राजहंसाः राशा हंसाः राजहंसाः श्रेष्ठा! राजहंसाः भूपेन्दा इत्यर्थः पक्षे राजहंसाः हसविशेषाः। "राजहसो गधठे कादम्बकलहसयोः" इति विश्वः । पनाकरसंगमानि पद्मा लक्ष्मी कुर्वन्तीति पाकराणि सम्पविधाय. कानि तानि संगमानि संसर्गास्तथोक्तानि राज्यभोगादिसम्बन्धानीत्यर्थः पक्ष पशकरस्य पमानामाकरस्तस्य तदाकस्प संगमानि सम्बन्धानीत्यर्थः । “पमः स्यात्पन्न व्यूहे निधो संख्यान्तरेऽन्दी ममके विसुशादेवि ' नामोशियोति विश्वः । धिमुञ्चन्तिस्म विमुक्तवन्तः । स्व स्वकीयम् । उत्तराशावितमानसञ्च उत्तरा भविष्यत्फलरूपाशा वांछा तथोक्ता उत्तराशामाश्रयतिरुम तथोक्तमुत्तराशाथितञ्च तन्मानस वित्तञ्च तथोक्तम् पक्षे उत्तरा चासाबाशा च तथोक्ता उसरादिक तामाश्रितमुसराशाश्रितन्तवमानसं तनामसरश्चेति तथोक्तम् । “आशा तृष्णादिशोः प्रोक्ता, मानसं सरसि स्वान्ते" इत्युभयत्राणि विश्वः । त्यजन्तु मुञ्चतु। त्यजहानी लोट् । किल सम्भावितेऽर्थे । "वार्ता सम्मावयोः किल" इत्यमरः। उत्तरदिशि धनदस्य मंत्ररथनामोद्याने मानलनाम सरोऽस्तीति लौकिकरूढिः ॥ श्लेषोपमालंकारः ॥ १० ॥
भाषा अ.--सुमित्र महाराज के खद्धप्रहार से भयभीत होकर यढे २ राजाओं ने अपने राज्य के ऐश्वपभोग तथा भावी आशाओं को अपने हृदय से निकाल दिया। (दूसरा पक्ष ) अथवा राजहंस पक्षी ने सुमित्र महाराज के राज्य में तीवजलप्रवाह से त्रस्त होकर पदमाकर ( सरोबर ) का आना जाना छोड़ दिया तथा उत्तर दिशा में विराजमान मानससरोवर को भी छोड़ दिया । १० ।
तेजोऽनले व्याप्तसभस्तकाष्ठे तत्र स्थिति कर्तुमशक्नुवानाः ॥
यस्यारयो वारिधिवासमापुर्नीचेत्तथा के किल वारिमाः ॥११॥ तेज इत्यादि। यस्य नरेन्द्रस्य । तेजोऽनले तेजः प्रभावस्तदेवानलोऽग्निस्तस्मिन् । "तेजः प्रभाये दीप्तौ च बले शुक्र गि" इत्यमरः । व्याप्तसमस्तकाष्ठे समस्ताश्चताः काष्ठा दिशश्च तथोक्ता व्याप्ताः परिपूर्णाश्च ताः समस्तकाष्ठा येन स तस्मिन् सति “काष्टोत्कर्षे स्थिती दिशि" इत्यमरः । इन्धनानि धन्यन्ते । तत्र दिक्षु । स्पितिम् स्थान्तम् । कर्तुम् करगाय कत्तु विधातुमित्यर्थः। अशक्तुवानाः न शक्नुवन्तीत्यशक्नुवानाः। "वयः शक्ति शील" इति शान प्रत्ययः । अशक्नुवन्त इत्यर्थः | अरयः शत्रयः । बारिधिवासम् वारीणि धीयन्तेऽस्मिन्निति पारिधिसमुद्रस्तस्मिन् चासो निवासस्ता समुद्रावासमित्यर्थः । आपुः ययुः । व्यतिरेकः । तथा तेन प्रकारेण । मोचेत् यदि न भवेत्। धारिमाः