SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् वाहावित्यादि। यदीये यस्शयं यदीयत्तस्मिन् । दोश्छ" इति छ प्रत्ययः। बाहो भुजे। अर्थिसुदुनेऽपि अर्थयन्त्येवं शीला अर्थिनः सुरस्य द्रुमः सुष्मः मुरल म इत्र सुग्छ मोऽर्थिनां सुर मस्तस्मिन याचकजनकल्पवृक्षे सत्यप्युपमा। असियष्टि खगलता। अन्यां भिन्नां छिन्नां लोकातिगामित्यर्थः। विषवलिम विषलताम् । मन्ये जाने । नोचेत्तया खडुलतया। चैरिणि चरमस्यास्तीति बैरी तस्मिन् शत्रों। वेष्ट्यमाने संश्रीयमाणे सति। तस्य वैरिणः। कुटुम्बकानि कुटुम्बनि। किम् किन्निमित्तम् । लेपिरे तपन्तिस्म । तप सन्तापे लिट् ॥ उत्प्रेक्षालंकारः ॥ ८॥ __ भा० अ०-महाराज सुमित्र की भुजायें यावकों के लिये कल्पवृक्ष के समान अभीष्टप्रद होने पर भी उनकी तलवार को मैं विषलतिकासी समझता हूं । नहीं तो इसके लक्ष्य बने हुए शत्र ओं के परिवार वर्ग क्यों दुःखी होते ।। यस्य प्रतापाग्निशिखावलीढं सर्व जगत्सत्यमिदं वदामि ।। नेदं द्विषो यं यमगुः प्रदेशं तप्ता बभूवुः किमु तत्र तत्र ॥ ६ ॥ यस्थेत्यादि । इद् एतत् । सर्वं विश्व । जगत् भुवनम्। यस्य सुमित्रनृपस्य । प्रतापानिशिखावलीढम् प्रतापः पराक्रमः स एवाग्निस्तस्य शिखा ज्वाला तयावलोढ व्याप्तं प्रतापाग्निशिखावलीढम् । "सप्रतापः प्रभाषश्च यत्तेजः कोपदण्डजम्" इत्यमरः । सत्यम् तथ्यम् । वदामि ब्रवीमि । इदम् वचनम् । न नचेतहि । विषः शत्रवः । “विधिपक्षाहितामित्रदस्युशात्रवशत्रवः” इत्यमरः । यं यम् प्रदेशम् । अगुः यन्तिस्म । इण गतौ लुङ "गैत्योः” इति गादेशः। तत्र तत्र तस्मिन् तस्मिन् प्रदेशे। वीप्सायामिति द्विः। तताः तप्यन्तेस्म तताः। किं बभूवुः किन्निमित्तम्भवन्तिस्मेतिवितकः । अनुमित्यले कारः ॥ ॥ भा० अ-मैं समझता कि, सुमित्रराज के प्रतापरूपी अग्नि की ज्वाला से सारा , संसार व्याप्त हो रहा था। यदि यह नहीं होता तो इन के शत्रु जहाँ जहाँ जाते वहाँ २ क्यों सन्तप्त होते । । यस्यासिधाराविनिपातभीतास्त्यजन्तु पद्माकरसंगमानि ॥ विमुक्तवन्तः किल राजहंसाः स्वमुत्तराशाश्रितमानसश्च ॥१०॥ यस्येत्यादि । यस्य भूपस्य । असिधाराचिनिपातमीताः अर्धारा असिधारा बनानम् तस्या बिनिपातो घातस्तेन भीतास्सन्त्रस्तास्से तथोक्ताः पक्षे असिवकरा धारा जलप्रवाहोऽसिधारा तस्या विनिपाताभीतास्तथोक्ताः । "धारा संन्यानिमस्कन्धसन्तत्योःपतनान्तरे। बद्रव्यप्रपातेऽपि तुरंगगतिपञ्चके । बङ्गादीनाञ्च निशित
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy