SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः रणेषु खड्गः करिकुम्भमुक्तासम्पृतधारोऽनुचकार यस्य ॥ विदारिते वक्तृबिले विधातुर्विधुन्तुदस्येन्दुकुटुम्बकानाम् ॥६॥ रणेधित्यादि । रणेषु संग्रामेषु । यस्य राशः। करिकुम्भमुक्तासम्पृतधारः करिणां गजानां कुम्भाः करिकुम्भाः “कुम्भो घटेभमू(शौ" इत्यमरः । करिकम्भेषु भवा मुक्ता मौक्तिकानि ताभिस्सम्पृक्ता युक्ता धारा यस्य स तथोक्तः। खड़ा रुपाणः। विक्षारिते विदाणे । वक्र विले मुखच्छिद्र । इन्दुकटुम्बकानाम् इन्दोश्चन्द्रस्य कुटुम्बान्येच कुटुम्बकानि तेषाम् । विधातुः विदधात्तीति विधाता तस्य कुर्वतः कर्तु: क्दने प्रसित स्थापयितुमित्यर्थः । विधुन्तुदस्य विधुन्नुत्तीति विधुन्तुइस्तस्य राहोः "विधायुरपदे तुझ्यथनेऽस्माद् विध्वस्तिलात्तुद्" इत्यनेन खच प्रत्ययः "खित्यहः" इत्यादिना मम् । अनुच हार अनुकरोतिस्म । डुकन करणे लिट। इन्दु कुटुम्बकानां विधातुर्विधुन्तुदस्य चेत्युमयजापि कर्मपष्ट्या तस्य सदशोऽभूदित्यर्थः ॥ ६ ॥ भा० Xo-महाराज सुमित्र के खङ्गकी धार युद्धक्षेत्र में हाथियों के मस्तकों को विदीर्ण करते समय गजमुक्ताओं से समलकर होती हुई चन्द्रपरिवार को ग्रस्त करने के लिये समुद्यत राहु के समान जान पड़ती थी । ६। कृपाणभिन्नैयुधिवैरिवीर विभिन्नबिम्बे सति यस्य भानौ ॥ स्वयम्भयेनैव बभूव भिन्नः शशी न चेदय बिली किमेषः ॥७॥ कृपाणे त्यादि। युधि संग्रामे । यस्य प्रभोः । कृपाणभिन्नः कृपायोन स्वईन भिन्मा. श्छिन्नास्तः। वैरिवीरः वैरिण पब धीरा चैरिवीरास्तैः शत्रु वीरैः । रूपकः। भानौ सूर्ये । विभिन्न विम्चे विभिन्न छिन्न बिम्ब मण्डलं यस्य तस्मिन् । शशी चन्द्रः । भयेन भीत्या। स्वयमेव आत्मन्येव । भिन्नः विशोर्णः। यत्र भवतिस्म । न चेस् मृषाचेत् तर्हि । एषः सुधांशुः । पिली बिलमस्यास्तोति बिली छिनानित्यर्थः। किम् कधमभूदिति वितर्कः। "किं प्रश्न वितर्के " इत्यमरः । संयुगे संस्थितरधि भित्त्वा वीरास्स्वर्ग प्रयान्तीति कवितासंकेतः॥ अनुमित्यलंकारः ॥७॥ भा० अ०-जिस सुमित्रराज के खद में मारे गये शत्रुओं की आत्माओं को सूर्यमण्डल को विद्धकर जार जाते हुए देख कर मानों भय से चन्द्रमा स्वयं ही विदीर्ण हो गया। यदि यह बात नहीं होती तो चन्द्रमा विली अर्थात् सच्छिद्र क्यों कहलाता । ७ । बाहौ यदीयेऽर्थिसुरद्रमेऽपि मन्येऽसियष्टिं विषवल्लिमन्याम् नोचेत्तया वैरिणि वेष्ट्यमाने किन्तेपिरे तस्य कुटुम्बकानि ॥८॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy