________________
मुनिसुव्रतकाव्यम् ।
प्रयाणभेरीश्रवणेन यस्य पलायमानानरिभृमिपालान् ॥
पदाभिघाताक्षमयैव सद्यः प्रकाशयामास समीरकेतुः ॥४॥ प्रयाणेत्यादि। यस्य सुमित्रराजस्य । प्रयाणभेरीश्रवणेन प्रमाणस्य भेरी प्रयाणभेरी तस्याः श्रवणन्तेन प्रस्थानपटहध्यानाकर्षनेनेत्यर्थः। पलायमानान् पलायन्त इति पलायमानास्तान् धावमानान् । “परापूर्वकादयधातोरानरो लोपाविति" पराशब्दस्य रेफस्य लः। अरिभूमिपालान् भूमि पालयन्तीति भूमिपालाः अरयश्शनवध ते चते भूमिपालाश्च तथोक्तास्तान । पदाभिघाताक्षमयैव पदानाचरणानामभियात. स्तथोक्तः ने क्षमा अक्षमासहनम्पदा भिघातेन आताक्षमापदाभिघातस्याक्षमा वा तयेव । "क्षितिः क्षान्तौ क्षमा ख्याता हित शक्ते च वाध्यवत्" इति विश्वः । समीरकेतुः समीरस्य वायोः केतुः ध्वजः समीरकेतुः ध्वजश्विाह धुलिरित्यर्थः । "नमस्त्रान् मातरिश्वा च समीरश्च समीरणः” इति जयकात्तिः। प्रकाशयामास प्रकटयामास । काशदीप्ती "णिजन्ताहयायित्यादीनाम्" तत्पलायनश्यामदर्शयतिमयर्थ. . या l
भा० अ०- सुमित्र महाराज की प्रयाणभेरी सुन कर भागते हुए शत्रुओं को उनके चरणाघात सहन करने में असमर्थ हुई धूलि ने ली प्रकटित कर दिया। अर्थात् शत्रु ओं के भागने से जो उनके पैरों की धूलि उड़ी उसीसे वे पकड़ लिये गये।४।
येनासिना युद्धशिरस्यरीणाम् साङ्गच्छिदे वर्मणि रक्तधारा । विनियंती तेन यथा व्यराजीदुद्भूतकोपामिशिखेव तेषाम ॥५॥ येनेत्यादि। येन सुमित्रगजेन। युद्धशिरसि युद्धस्य संग्रामस्य शिरो युद्धशिरस्तस्मिन् । रणान इत्यर्थः। असिना चन्द्रहासेन खड़े नेत्यर्थः । अरीणाम् शत्र - णाम् । वर्मणि कवचे। साच्चिदै अङ्गेन सह वर्तत इति साङ्ग साङ्ग छिनत्ति साङ्गछित्तस्मिन् सति। "छिन्नं छात लून इत्तं दात दितं छितं वृणम्" इत्यमरः । तेन यथा तच्छिद्रमाण । विनियंती निष्कामन्ती निर्गच्छन्तीत्यर्थः। रक्तधारा रतस्य धारा प्रवाहस्तथोक्ता शोणि प्रवाहः। तेषाम् शत्र भुपानाम् । उद्भूतकोणाग्निशिखेब उ तोड़सौ कोपश्चोदभूतकोपः स एवाग्निस्तस्य शिखेव वालेथ। व्यराजीत् व्यवभासत राज दीमा लछ। उत्प्रेक्षालंकारः ॥५॥ ___ भा० अ०-युद्धक्षेत्र में सुमित्रराज से खङ्ग के द्वारा शत्रु ओं के कवच के साथ २ अङ्ग काटे जाने पर उस छिन्न भिन्न शरीर से निकली हुई रक्त की धारा उनकी फ्रोधाग्नि कीसी मालूम होती थी। ५ ।