________________
द्वितीयः सर्गः। यक्षे मृगाङ्क च शके राजविभासित इत्यभिधानाले प्रयोऽपि तथा कुर्युरिति भावः ॥ २॥
भाउ अ०-यह सुमित्र राजा दूसरे किसी की राजोपाधि नहीं सहन कर सकता यह सुन कर ही भयभीत हो राजोपाधि विभूषित मानों चन्द्रमा कान्तियुक्त, कविगण स्तुति परायण तथा यक्ष धन देने में व्यस्त हो रहे थे !।२।।
कोपारुणेऽप्यक्षिणि यस्य चित्रं सकञ्चुकैः कुण्डलिभिः सनाथम् शिवारपदं काञ्चनवजपूर्ण बभूव सर्व नगरं रिपूणाम् ॥ ३ ॥ कोपारुण इत्यादि । यस्य सुमिननृपस्य । अक्षिणि नेत्रं । कोपापोऽपि कोपेन रोघेणाहमा रक्तन्तत्तमिति ! यो भावको मि स्मार्णमपि च विष" इत्यमरः । किंपुनर्यु छायत इत्यपि शब्दार्थः। रिपूणा शत्र णाम् । सर्वम् नगरम् पुरम् । सकञ्च कः कञ्च केन करचेन सह वर्त्तन्त इति सकञ्च कास्तैः सकवचस्व स्यात्र विरोधः कञ्च केन निम्मौकेण सहवर्तन्त इति सकञ्च कास्तः । "कञ्च को वारदाणे स्थान्निम्मोक कबत्रेऽपि । बद्धापकगृहीताङ्गास्थितवस्त्रे च चोलके' इति विश्वः । कुण्डलिभिः कुण्डलं कर्णवेष्टनमस्त्येषामिति कुण्डलिनस्तैः । कुण्डलस्वस्य विरोधः कुण्डलिभिः भुजंगः । "कुण्डली गूढपा चक्षुःश्रवाः" "इत्यमरः। सनाधम् नाथेन सहितम् । शिवास्पदम् शिवानां मंगलानामास्पदम् शिवास्पदम् मङ्गलास्गदत्व. स्य विरोधः शिवानो गालानामास्पदम् तथोक्तम्। "शिव मोक्षे सुखे भद्र सलिलेऽथ शिघो हरे । वेद योगान्तरे कीले चालुके गुग्गुलेऽपि च। पुण्डरीकद् मे धापि शियाझोटामलौषधौ। अमयामल फी गौरी क्रोष्ट्री सक्त फल्दासु च"इति विश्वः । काञ्चनयजपूर्णम् काश्चनश्च बजञ्च काञ्चनत्रज ताभ्याम्पूर्ण काञ्चनवजपूर्णम् । सुवर्णबज़ पूर्यास्तस्य विरोधः किन्तु काञ्चनैर्धत्तरैरन्यवृक्षविशेषेर्वा चन: सिहएडादिभिश्च पूर्णम् । “काञ्चनः काञ्चनारे स्याच्चपके नागकेनरे उधुम्बरे च पुन्नागे हरिदायाश्च काञ्चनी । काञ्चनं हेनि किनलके पुनागे कात्रभाजने । घज' हीरकदम्भोलिपलकामलकेषु च" इत्युभयत्रापि विश्वः। “धत्तुरः कनकाधगः मिश्र याप्यथ सीहुण्डो पजः स्नुकस्त्रीस्नुही गुडे" न्युभयत्राप्यमरः । बभूव जई । भू सतायो लिट। विरोधालंकारः ॥३॥
भा. अ-सुमित्र राजा की आँखें क्रोध से लाल होने पर शत्रु ओं के सभी नगर सापों का बसेरा, सियारों की मौद और धल्लूर तथा सेङड़के सघन वन हो गये थे। अर्थात् घर के मारे शत्रओं के भागजाने से उनके नगर बोहड़ बने हुए थे।३। .